________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका अथवा ' तथा तथा निजस्वभावादि 'ति पूर्वोक्तरूपेणैवैतेषां स्वयं भावाद् वर्तनादित्यर्थः । तथा चानुत्पत्तिकत्वे सति सद्भावादित्यर्थः । ये ये चानुत्पत्तिमत्त्वे सति सन्तः ते तेऽनादिनिधनाः । दृष्टान्तास्तु पूर्वोक्ता एवानुसन्धेयाः । पक्षेषु चात्र ‘नवर 'मित्यादि बाधितलक्षणबाधनिराकरणाय । कार्यकारणभावेन तथा तथा वृत्तावपि न ते अन्यस्वरूपा यतः , ततो नैषां तथा तथानिजस्वभाववर्त्तनं बाधाकरम् । अत्र हि पर्यायाणां विधेयतानुज्ञानात् न ते कृताः परमेश्वरेणेत्यनुसन्धेयम् । तस्य विवक्षितस्य परैः, पुरस्ताद् निराकरिध्यमाणत्वाद्, जीवादीनां च यथायथं पर्यायविधायकत्वे दोषाभावात । एवं तु कथञ्चित् कर्तृत्ववादाभ्युपगमोऽपि न दोषाय । अत एवोच्यतेऽभियुक्ततमैः___'कर्तायमिति तद्वाक्ये यतः केषाश्चिदादरः । अतः तदानुगुण्येन तस्य कर्तृत्वदेशना ॥१॥ परमैश्वर्ययुक्तत्वान् मत आत्मैव वेश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥२॥ शास्त्रकारा महास्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसम्प्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥३॥ अभिप्रायस्ततस्तेषां सम्यग् मृग्यो हितैषिणा । न्यायशास्त्राविरोधेन यथाह मनुरप्यदः ॥४॥ इत्यादि । अत्र 'तद्वाक्य' इति विश्वस्य-भुवनस्य गोप्तेत्यादिवाक्ये औपनिषदीये, 'केषाश्चिद्' इत्यभावितयथार्थपरमार्थानां मार्गामिमुखादीनाम्, 'तस्य' इतीश्वरस्य, स च कर्ते 'ति जीवस्य चेतनत्वेन समस्तवादिभिरपि कर्तृत्वेनाविगानेन प्रतिपत्तेः । यदाश्रित्य प्रतिपाद्यते-'जीवं विना चाप्यकर्तृणी 'ति ।
यद्वा-जीवानामेवामिलाषात् प्रयत्नवत्त्वाच्च कर्तृत्वम् । तथा च पुद्गलानां सत्यपि कर्तृत्वे तदभावान्न विवक्षिता कर्तृता । पाठान्तरे
For Private And Personal Use Only