________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पू० आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूरीश्वर
गुण-स्तुतिः । प्रवर्त्तमानतीर्थेशं वन्दित्वा ज्ञातनन्दनम् । स्तवीमि सूरिराजं सद्-गुरुमानन्दसागरम् ॥१॥
૧૯૩૧ देशे मनोहारिणि गूर्जराख्ये, श्रीविक्रमाद् भूगुणनन्दचन्द्रे । वर्षे पुरं कप्पडवञ्जसझं, व्यधात् पवित्रं निजजन्मना यः ॥२॥ नेमावणिग्वंशभवोऽभवत् पिता, श्रीमग्नलालेत्यभिधो यदीयः । माता सुशीला यमुनाभिधाना, भ्राता सुधीः श्रीमणिलालनामा ॥३॥ संसारनैर्गुण्यविदो यदीयौ, वृद्धः पिता ज्येष्ठसहोदरश्च । प्रपन्नवन्तौ विनयाभिधान-गुरोः पदाब्जे चरणं जिनोक्तम् ॥४।। ૧૯૪૭ मुन्यब्धिनिध्यजसमे गणीनां, जहवेरवारांनिधिसद्गुरूणाम् । पादारविन्दे ललनादिसङ्गं, हित्वा व्रतं यः स्व्यकरोत् युवत्वे ॥५॥ यः शब्दतांगमशास्त्रवेत्ता, विशुद्धपश्चाचरणैः पवित्रः । आपश्वमाझं विधिनोढयोगः, सद्देशनाकारिषु चाग्रगण्यः ॥६॥ धैर्येण गाङ्गेयगिरिः सुधांशुः, सौम्येन गीर्वाणगुरुः सुबुद्धया । परार्थकारित्वगुणेन मेघः, सिन्धुश्च गम्भीरतयाऽभवद् यः ॥७॥ यः तत्त्वप्रश्नोत्तर-जैनगीते, सिद्धप्रभानामकशब्दशास्त्रम् । न्यायावतारे द्वयविंशिकायां, वृत्तिं तथाऽन्या व्यदधात् कृतीश्च ।।८।।
For Private And Personal Use Only