________________
Shri Mahavir Jain Aradhana Kendra
पृष्ठम् पङ्क्तिः
१९०- ७
१९०-१४
१९१-२०
१९२-१७
१९३- ७
१९५-१६ १९९- २
२०२-१०
२०२-२०
२०३- २
२०४ - ६
२०६-११
२०८- ४
२०९-२०
www.kobatirth.org
( १८ )
Acharya Shri Kailassagarsuri Gyanmandir
विषयः
गोथायाः प्रकारान्तरेण शब्दार्थः । वस्तुविचारे नित्यानित्यत्ववाद्विचारमहत्ता ।
प्रसङ्गतः स्याद्वादप्राधान्यम् ।
6
गाथागत
वर्त्तते ' पदरहस्यम् ।
प्रसङ्गतः तत्तद्विचित्रकार्यजनकत्वे अदृष्टे तत्सचालकत्वमीश्वरादेर्न किन्तु स्वभावस्यैव मुख्यत्वमिति प्रतिपादनम् ।
सर्वद्रव्याणां कार्यकारणभावेन वृत्तिस्वरूपम् । सर्वपदार्थानां कार्यकारणभावेन सापेक्षवर्त्तनेन
हेतुना कथति कर्तृत्ववादसङ्गतिः ।
चतुर्थगाथोपक्रमः । सर्वभावानामनादिनिधनताव्याख्यानम्
गाथाया व्याख्यान्तरं प्रसङ्गतश्चाभावस्य भावाभावात्मकत्वविचारः ।
गाथाद्वितीयचरणव्याख्या । तत्र च विविधव्याख्याप्रकारनिदर्शनम् ।
अस्तिकायस्वरूपनिगमनम् । तत्र चानादित्वनिर्व
चनम् ।
एकान्तनित्यवादप्रमाणाकरणाय चतुर्थपादनिर्व
चनम् ।
चतुर्थपादगत ' परिणति पदगर्भार्थव्यावर्णनद्वारावैशेषिकमतापाकृतिसूचनम् ।
For Private And Personal Use Only