________________
Shri Mahavir Jain Aradhana Kendra
पृष्ठम् पङ्क्तिः
१४९-१६
१५०-११
१५१-२१
१५५-११
१५६-२१
१५८ - १४
१५९- २
१५९-११
१५९-२०
१६०-१०
१६१-१२
१६२-२३
१६३-२३
www.kobatirth.org
(१६)
Acharya Shri Kailassagarsuri Gyanmandir
विषयः
मनसः पौलिकत्व विचारे मनोयोगस्वरूप कार्य
विचारः ।
आप्तमाचीनगाथाssधारेण सञ्ज्ञा सञ्ज्ञित्व
बिचारः ।
मनोद्रव्यवत्वे सर्वेषां सत्यपि दीर्घकालिकीसञ्ज्ञानिबन्धन सञ्ज्ञित्वव्यपदेशविचारः ।
मनसोऽगुत्वादिविचारः । मनसः सर्वगतत्वसिद्धिः । प्राणापानयोः पौगलिकत्वविचारः । इन्द्रियायुराहारादीनां पौगलिकत्वे सत्यप्यत्र कथं न तेषामुपन्यास इति प्रतिपादनम् । पुलव्याख्याप्रसङ्गे शरीर- प्राणापान- वाङ्मनांसीति क्रमः कथं न स्वीकृतः इत्यस्य सोपपत्तिकं निर्वचनम् ।
www
पुलानां नैमित्तिकोपकार प्रदर्शन प्रसङ्गे सुखदुःखादीनां स्वरूपव्यावर्णनोपक्रमः ।
सुखस्य पौगलिकत्वस्वरूपम् । दुःखस्य पौगलिकत्वस्वरूपम् ।
प्रशमरतिगाथाधारेण प्रसङ्गतः वैषयिकसुखस्य
दुःखरूपत्ववर्णनम् ।
जीवितस्य पौङ्गलिकत्वविचारः ।
मरणस्य पौगलिकत्वविचारः ।
For Private And Personal Use Only