________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठम् पङ्क्तिः विषयः 109-13 पुद्गलानां गुणस्वरूपम् / तत्र प्रसङ्गतः शब्दस्य पौद्ग लिकत्वप्रतिपादने शब्दस्याकाशगुणत्वाभावेऽकाटय प्रबलतर्काः। 112- 5 शब्दस्य पौगलिकत्वसिद्धिप्रस्तावे शब्दद्वैविध्यप्रति पादनम् / भाष्यमाणभाषारूपशब्दस्य निक्षेपच तुष्कं प्रदर्य द्रव्यभाषास्वरूपम् / 114- 3 भावभाषास्वरूपम् / प्रसङ्गतः दशविधसत्यभाषा स्वरूपं सोदाहरणं निरूप्य षोडशवचनविधिस्वरूपम् / 117-4 असत्यामिश्रव्यवहारभाषाणां प्रत्येकं दशविधत्वं प्रतिपाद्याराधना-विराधनास्वरूपम् / 119- 9 शब्दद्वितीयभेदध्वनिस्वरूपव्यावर्णनमुखेन शब्द पौद्गलिकत्वसिद्धिः। 119-23 पुद्गलस्वरूपाधिकारे बन्धस्वरूपम् / मात्रबन्धप्रत्य यस्निग्धत्व-रूक्षत्वयोर्निर्वचनं स्थौल्यसौम्यप्रति पादनं च / 123-17 विसागापराह्वभेदस्य पञ्चविधत्वप्ररूपणया तस्यापि पौगलिकत्वसिद्धिः / 125- 9 शरीराणां पुद्गलमयत्वात् शरीरपदम्य व्युत्पत्ति प्रदर्य तद्भेदपञ्चकमुपन्यस्य परमाण्वौदारिकस्य स्वरूपम् / क्रियस्वरूपम् / For Private And Personal Use Only