________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२)
पृष्ठम् पङक्तिः
विषयः ६.- १ गोविन्दाचार्यप्रभृतिजैनेतरदार्शनिकैराकाशास्तिकाय
सम्बन्धि-यद्वातद्वाऽनभिमतवस्तुनिर्दिष्टं तस्यासार
त्वनिर्देशः। ६०-२३
द्वितीयगाथा-द्वितीपोदव्याख्यारहस्योद्घट्टन च । ६३-६ जीवास्तिकायनिरूपणम् । ६३-२२ उपयोगयुतत्वरूपजीवलक्षणनिर्देशनात्मसिद्धिनैरा
त्म्यनिराससूचनम् । ६४- २ जीवद्रव्यस्य मुख्य लक्षणम् । ६४-६ जीवानस्तित्ववादिनः पूर्वपक्षः । ६४-२२ जीवास्तित्वप्रतिपादकाचार्यवचनम् । ६५-१८ तः । चैतन्यस्य भूतधर्मत्वनिरासस्य विविधा८१-२१ पर्यन्तम् । नेकाऽकाट्ययुक्तिपूर्वकं निरूपणम् । ८१-२२ ___आत्मसिद्धौ प्रत्यक्षकिञ्चित्करत्वनिरसनम् । ८२-२१ आगमतः जीवास्तित्वनिरूपणे आगमप्रामाण्यव्य
स्थापनम् । ८४-२० प्रसङ्गतः चैतन्यस्य परलोकगामित्वसिद्धिः । ८५-१४
चैतन्यविशिष्टकायोदाहृयात्मास्तित्वप्रतिपादनम् । ८६-६ क्रियाणां सकर्तृकत्वाञ्चैतन्यसिद्धिः । ८८-२१ चैतन्यसिद्धौ जातिस्मरणज्ञानस्य हेतुत्वेनोपन्यासः।
जातमात्रस्य प्रथमस्तन्यपानेच्छानुसारेण चैतन्य. सिद्धिः ।
For Private And Personal Use Only