________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
तियोगित्वम् । ताटशधियां तु 'एकस्या अन्यया तस्या अप्यन्यया तस्या अप्यन्ययेत्येवरीत्या निषेधप्रतियोगित्व'मित्यनवस्था । न च तादृशधीरूपावच्छिन्नं यत् तादृशधीभिन्ननिष्ठप्रतियोगित्वं यच्च तादृशधियां स्वेतरतादृशधीरूपावच्छिन्नं प्रतियोगित्वं तदुभयस्य प्रत्येकरूपेण साध्यत्वे दृश्यत्वादिहेतोयभिचारित्वमप्यस्तीति तदनुक्त्या न्यूनतेति वाच्यम् । उक्तप्रतियोगित्वयोरन्यतरवत्त्वे साध्ये व्यभिचाराभावात् । वस्तुतस्तु, ताढशधियां स्वेतरतादृशधीरूपावच्छिन्नप्रतियोगित्वमादाय साध्यवत्त्वपर्यवसानसम्भवेन तादृशधीत्वोपलक्षितावच्छिन्नप्रतियोगित्वरूपैकसाध्यस्यैव दृश्यमात्रेऽनुमानसम्भवान्न व्यभिचारप्रसक्किरिति भावः । लौकिकपरमार्थेति । परमार्थतया लोकसिद्धेत्यर्थः। व्यावहारिकेति यावत् । वैयधिकरण्यं भिन्नविषयकत्वम् । अप्रसक्तति। शुक्तौ व्यावहारिकरूप्यस्य तादात्म्येन ज्ञातत्वरूपप्रसक्तेरभावेन तत्र तन्निषेधे अप्रसक्तनिषेधः । तथा चानुभवविरोधः । भ्रमानन्तरमित्यादिनोक्तनिषेधस्य प्रसक्तनिषेधत्वानुभवस्योक्तत्वात् । तर्हि प्रपञ्चे शुक्तिरूप्यादौ च स्वरूपेण निषेधप्रतियोगित्वे उक्तप्रमाणसिद्धे । तन्त्रं समव्यापकम्। उत्पत्याद्यसम्भव इत्यत्रानिषिद्धस्वरूपत्वे उत्पत्त्यादिव्यापकत्वलाभात् । व्यापकाभावेन व्याप्याभावस्य तत्रापादितत्वात् । अग्रे व्यभिचारोक्त्या उत्पत्त्यादौ व्यापकत्वलाभात् । अनङ्गीकारादिति । न चोत्पत्त्यादौ व्याप्यताया अदूषणे न्यूनतेति वाच्यम् । किं तु वस्तुस्वभावादिकमित्यादिग्रन्थेन तस्याः दूषितत्वेन व्यापकतामात्रस्यात्र दूषणात् । वस्तुस्वभावो ‘जीव ईशो विशुद्धाचिद्विभागश्च तयोर्द्वयोः । अविद्यातच्चितोर्योगष्षडस्माकमनादय' इति रीत्या अविद्याद्यनादिषटभिन्नदृश्यत्वम्। आदिपदात् 'यतोवे' त्यादिश्रुत्यादिरूपस्य उत्पत्त्यादिग्राहकप्रमाणस्य लाभः । प्रयोजकं समनियतम् । अन्यदेवेत्येवकारेण उत्पत्त्यादिव्यापकत्वमपि अनिषिद्धस्वरूपत्वे नास्तीति ज्ञापितम्। उत्पत्त्यादिमतोप्यनुभवश्रुत्योनिषेधविषयकत्वस्योक्तत्वात् तत्र तव्यापकत्वमपि नेतिभावः।मतहानिः पूर्वाचार्योक्तिविरोधः।'प्रतिपन्नोपाधावभावप्रतियोगित्वमेव मिथ्यात्वं तच्च बाधकज्ञाने रजतं प्रतिपन्नोपाधावभावप्रतियोगतयाऽवभासत' इति प्रत्यक्षमिति विवरणकारोक्तेः प्रातीतिकमेव रजतं पुरोवर्तिनिष्ठात्यन्ताभावप्रतियोगित्वेन प्रतीयते।प्रतिपन्नपदेन स्वप्रकारकधीविशेष्यलामात् । तदनुसारेणोक्तपूर्वाचार्योक्तिर्व्याख्ययेत्याशयेनाह-अस्याचार्येत्यादि । तच्च प्रतियोगित्वं च । स्वरूपेणेत्यादि । तृतीयार्थस्यावच्छिन्नत्वस्य प्रतियोगित्वे ऽन्वयः। अनास्थायामिति । एकयैव पारमार्थिकत्वरूपोक्तधिया स्वेतरसर्वदृश्यानां तस्याश्चान्यया तादृशधिया निषेधप्रतियोगित्वसम्भवान्नोक्तानवस्था।वस्तुतस्तु,ज्ञानानिवर्त्यत्वरूपेण स्वस्वेतरसर्वदृश्यानां निषेधप्रतियोगित्वं सम्भवति। तस्याभावीयविशेषणतासम्ब
For Private and Personal Use Only