________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
अद्वैतमञ्जरी ।
पुरुषार्थवासाद्यमे । सदूषणरुषार्थत्वादीत्ययः । इदमित्यादि
लामः । एकादिपदस्य तु भेदशून्यरूपकेवलवाचकत्वेन सङ्कोचकाभावात् सर्वभेदशून्यबोधकत्वमिति भावः । गौरोऽहमित्यादि । तथा च श्रुतीनां पूर्वापरविरोध इति भावः । अप्रामाण्यं स्यादिति । सर्वस्य सर्वाभिन्नब्रह्माभेदेन सर्वाभिन्नत्वादिति शेषः । द्वितीयपक्षेऽपि 'नेह नाना' 'अतीन्द्रियमविषयम्' इत्यादिश्रुतिभिः मिथ्यात्वेन बोधिते प्रपञ्चे 'सर्वं खल्विदं ब्रह्मेति श्रुत्या ब्रह्माभेदबोधानुपपत्तिः बोध्या। उपादानोपादेययोस्सामानाधिकरण्ये पराभ्युपगतं दृष्टान्तमाह-मृद्घट इति । सत्यानृतयोस्सामानाधिकरण्ये पराभ्युगतं दृष्टान्तः-इदमित्यादि । तत्तदसाधारणति । दुःखादिमात्रवृत्त्यपुरुषार्थत्वादीत्यथः । तत्र तत्र मोक्षानन्दादौ । तत्तदभेदे दुःखाद्यभेदे । सदूपेण सदभिन्नत्वेन । तत्तदसाधारणेति । दुःखत्वापुरुषार्थत्वादीत्यर्थः । असत्त्वात् निषेधयोग्यत्वात् । काले कालोपलक्षितमुक्तात्मादौ । भेदाभेदादीति । भेदो दृष्टान्तत्वेनोक्तः । अत एव द्वितीयमात्रस्य सद्रूपे ब्रह्मणि कल्पितत्वादेव । तत्तद्धर्माणां भेदानां द्रव्यगुणादिरूपमेद्यानां च । स. वशून्याया इति । भेदभेद्यसामान्याभावत्वव्यावृत्ताकारेणोपलक्षिताया इत्यर्थः । न पारिभाषिक इति । यादृशभेदस्य ज्ञानं यद्विषयप्रमयोच्छेद्यं, तादृशभेदविरोधी अभेदः स एव । भेदमात्रस्य ज्ञानञ्चाखण्डोक्तव्यक्तिप्रमयोच्छेद्यम् । उक्तव्यक्तेः सर्वाधिष्ठानत्वादुक्तव्यावृत्ताकारोपलक्षितत्वाच्च । अतः सैव व्यक्तिः सर्वभेदविरोध्यभेद इति भावः । सर्व ब्रह्माभिन्नमिति मते इति । द्रव्यगुणादिकं द्रव्यत्वगुणत्वाद्यवच्छिन्ना या ब्रह्मभेदाभावानुयोगिता तद्वद्भवति । श्रुत्यापि तादृशभेदाभावो बोध्यत इति मते इत्यर्थः । मतान्तरमाह-मिथ्येत्यादि । एकमेवेत्यादिश्रुत्या मिथ्यात्वेन बोधितेत्यर्थः । सद्रूपेणैव द्रव्यादेब्रह्मभेदाभावानुयोगित्वम् । न तु द्रव्यत्वादिना । तेन रूपेण ब्रह्मभेदानुयोगित्वस्य सत्त्वेन विरोधात् । अत एव ब्रह्मभेदस्य पारमार्थिकत्वेनैवाभावः तत्र स्वीक्रियते । न तु ब्रह्मभेदत्वेन । येन रूपेण प्रतियोगी यत्र वर्तते, तेन रूपेणाभावस्य तत्रानभ्युपगमात् 'सर्वं खल्विदं ब्रह्मे' ति श्रुत्याप्युक्तानुयोगित्वमेव बोध्यते । तदेतन्मतमभ्युपेत्यवादः । उक्तं हि द्वितीयमिथ्यात्वलक्षणे आचार्यैरेव ---नात्र रजतमिति बाधेन 'नेह नाने त्यादिश्रुत्या च खरूपेणैव निषेधः । न तु पारमार्थिकत्वेनेति । न प्रत्यक्षेत्यादि । आद्यमते 'नेदं रजत'मित्यादिप्रत्यक्षादिविरोधो न । द्वितीयमते 'सर्वं खल्विदमित्यादिश्रुतिविरोधप्रयुक्तः पू
पिरश्रुतिविरोधो नेत्यर्थः । सलिलशब्दस्य सलिलवाचकशब्दस्य । तेन तत्सादृश्येत्यत्र तच्छब्दस्याप्रक्रान्तसलिलबोधकत्वम् । स्वच्छखेति । सलिलवत् स्वच्छइति बृहदारण्यकभाष्ये व्याख्यानात् स्वच्छवोधकं सलिलपदम् । तस्य नपुंसक
For Private and Personal Use Only