________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका। जकविशेष्यमात्रोपस्थितेः । व्यपदेशादिति। विशिष्टशक्तिज्ञानाकार्यशाब्दधीजनकोपस्थितित्वरूपलक्षणासाधाच्छक्योपस्थितेरपि लक्षणात्वोपचारः । न च शक्यैकदेशानुभवस्य शक्तिज्ञानजन्यत्वे पशुरपशु!नित्येत्यादौ प्रयोगे पशुत्वगोत्वादौ शक्त्यैवोपस्थापिते पशुभिन्नादेरभेदान्वयसम्भवेनोक्तप्रयोगो योग्यः स्यादिति वाच्यम् । शक्यविशेषणीभूतस्य शक्यस्य शाब्दबोधे तच्छक्तिज्ञानस्य हेतुत्वानभ्युपगमात् शक्याविशेषणशक्यबोधस्यैव तच्छक्तिधीकार्यत्वात् । अत एवानुकूलयत्नशक्तादाख्यातपदादनुकूलमात्ररूपेण 'रथो गच्छती' त्यादौ व्यापारस्य बोधः शक्त्यैवेति कुसुमाञ्जलावुक्तम् । अनुकूलत्वयत्नत्वाम्यां विशिष्टे शक्तेः स्वीकारादनुकूलं न शक्ये विशेषणम् । बलवदनिष्टाजनकत्वसमानाधिकरणेष्टसाधनत्वशक्तस्यापि विधिप्रत्ययस्य श्येनेनाभिचरन्यनेते'त्यादौ केवलेप्टसाधनत्वबोधकत्वं लक्षणां विनैवेति मणिकारादिभिरप्युक्तम् । अनन्यशेषत्वात् तात्पर्यविषयवाक्यार्थप्रतिपादकत्वात् । विधौ विधायके अज्ञातज्ञापके वाक्ये । परः प्रतीयमानादन्यः शब्दार्थः तात्पर्यविषयः न । वक्ष्याम इति । 'उपक्रमोपसंहारयोरेकार्थनिष्ठत्वं अभ्यासार्थवादौ चेति त्रयं शब्दगतम् । अज्ञातत्वरूपमपूर्वत्वं फलवत्त्वमबाधितत्वरूपोपपत्तिश्चेति त्रयमनिष्ठम् । षडेतानि लिङ्गानि तात्पर्यग्राहकाणि । तेष्वन्त्यत्रयं प्रामाण्यशरीरनिर्वाहकत्वात् आवश्यकम् । निष्फलार्थे प्रत्यक्षादेः प्रामाण्यसम्भवेऽपि न श्रुतेस्तत्सम्भवः।फलवदर्थज्ञानादिकमुद्दिश्याध्ययनसंस्कृतश्रुतीनां विनियोगेन निष्फलार्थे तात्पर्याभावनिश्चयात् । यद्यपि तात्पर्याविषयेऽपि प्राशस्त्याप्राशस्त्यधीद्वारीभूते वाक्यार्थे वाचस्पतिमते अर्थवादादेः प्रामाण्यमिप्यत एव, तथापि यादृशप्रमामुद्दिश्योक्तविनियोगः, तादृशप्रमायाः फलवदर्थविषयकत्वनियमात् । अर्थवादादेश प्राशस्त्यादिरूपार्थप्रमामुद्दिश्यैव विनियोगात् । तादृशप्रमाकरणत्त्वं फलवत्त्वघटितमेवेति बोध्यम् । आद्यत्रये त्वर्थवादस्य विधेयप्राशस्त्यनिषेध्याप्राशस्त्यधीद्वारा विधिनिषेधवाक्ययोः प्रमाजनकतायामावश्यकत्वम् । अन्यथा ( तद्विषयीभूतयोः प्रवर्तनातदभावरूपनिवर्तनयोः तादृशधीरूपेतिकर्तव्यतानन्वयेनोक्तप्रमाया अपर्यवसानात् ।) इतरयोस्तु विरुद्धार्थद्वये तात्पर्यसंशये सति यत्रोपक्रमादिकं, तत्रैव तात्पर्यनिश्चयेन तदुपयोगित्वम् । तथा च नापूर्वत्वादेरेकैकमात्रेण तात्पनिश्चयसम्भव इति विशेषतो मिथ्यात्वानुमाननिरूपणोत्तरं प्रथमपरिच्छेद एव वक्ष्यते । वैयधिकरण्येनेति । 'वाजपेयेन स्वाराज्यकामो यजेत' उद्भिदा योत पशुकाम ' इत्यादौ वाजपेयादिपदं न नामधेयम् । किं
१. 'प्रवृत्त्यभावेनोक्तप्रमाया अपर्यवसानात् ।' इति पाठान्तरम् ।
२२
For Private and Personal Use Only