________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४० )
"पुराचार्य वय्यः श्री बालचन्द्रः ॥२७७॥ एतचरित्रं विमलं वरेण्यं, मयाव्यलेखि बहुप्रेम निर्भरात् । संक्षिप्ततो. विश्वविनोदनाय, चन्द्रोत्तरः पूर्व मणि मया तम्।।२७८॥ सन्तुप्रसन्नाः सुधियो महान्तस्तवकलाकौशलधारका वै। क्षतिर्विलोक्यातक्षमा प्रदेया, धर्मस्थभावेन स्थितोस्म्यहं तु ॥२७९॥ हीराचन्द्रसूसैश ! ते करकमले दास्यते चरितम् । स्वल्पं गुणगणयुक्तं मुक्तव्याजादिदोषगुणशालीन् ! ॥२८॥ शिष्याः भोस्मित्वदीया विमल गुणगणाभ्यासकाः भगवन् ! । क्षन्तव्या यदिजाता ख्याताक्षतिविमलेऽस्मिन् चरिते ॥२८॥ याचे नैवधनं विभोः सुविमलं नैव स्पृहामि पदम् । - शास्त्राणि न सुरक्षतानि भगवन् ! नैवाभिकांक्षे यशः।। पात्राणि न विस्पृशामि सुधीमन् । नैवांबरं हन्त मो! याचेऽहं किल कोमलांक विमला लङ्काङ्कभूताकृपा २८२॥ किं ते धनेन मदकरणे समर्थः।
कि ते पटैन विमलेन किल जीणितेन ॥ किं ते विशुद्धयशसाऽन्तिम यस्य नाशः ।
किं तेन भाविपरिभ्रष्ट सुपात्रकेन ॥२८३॥ तस्माद्वरा सुचितरा परमार्थ कीं।
For Private And Personal Use Only