SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४० ) "पुराचार्य वय्यः श्री बालचन्द्रः ॥२७७॥ एतचरित्रं विमलं वरेण्यं, मयाव्यलेखि बहुप्रेम निर्भरात् । संक्षिप्ततो. विश्वविनोदनाय, चन्द्रोत्तरः पूर्व मणि मया तम्।।२७८॥ सन्तुप्रसन्नाः सुधियो महान्तस्तवकलाकौशलधारका वै। क्षतिर्विलोक्यातक्षमा प्रदेया, धर्मस्थभावेन स्थितोस्म्यहं तु ॥२७९॥ हीराचन्द्रसूसैश ! ते करकमले दास्यते चरितम् । स्वल्पं गुणगणयुक्तं मुक्तव्याजादिदोषगुणशालीन् ! ॥२८॥ शिष्याः भोस्मित्वदीया विमल गुणगणाभ्यासकाः भगवन् ! । क्षन्तव्या यदिजाता ख्याताक्षतिविमलेऽस्मिन् चरिते ॥२८॥ याचे नैवधनं विभोः सुविमलं नैव स्पृहामि पदम् । - शास्त्राणि न सुरक्षतानि भगवन् ! नैवाभिकांक्षे यशः।। पात्राणि न विस्पृशामि सुधीमन् । नैवांबरं हन्त मो! याचेऽहं किल कोमलांक विमला लङ्काङ्कभूताकृपा २८२॥ किं ते धनेन मदकरणे समर्थः। कि ते पटैन विमलेन किल जीणितेन ॥ किं ते विशुद्धयशसाऽन्तिम यस्य नाशः । किं तेन भाविपरिभ्रष्ट सुपात्रकेन ॥२८३॥ तस्माद्वरा सुचितरा परमार्थ कीं। For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy