SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३७ ) भक्तिनिर्भर चित्तेन तेनाकृतसुपूजनम् ॥२५२॥ सुराणा नानकश्चन्द्रो लामचन्द्रोविचक्षणः। विनयीप्रतापचन्द्रो धर्मचन्द्रस्तु भाग्यवान् ॥२५३॥ चिम्मनलाल जयन्ती भाई, पोपटलालो लवजी भाई । श्रीमणीलाल खुशियालः चन्द्रप्रभृतयः श्रावकशतशः ॥२५४॥ श्रेष्ठिप्रवरा तन धन मनसा पाट महोत्सव पूर्ण चक्रुः । यतिवर विषये नैतच्चित्रम् विद्यालङ्कत्ति शम दम रूपैः ॥२५॥ एवं सर्वेऽपि सुश्राद्धाः यथाशक्ति दृढौकिरे । द्रव्यं तु पुष्कलं शुभ्रं प्रेमपूराद् विवेकिभिः ॥२५६॥ पूजा नवग्रहस्यात्र कृतपूर्वा सुभावतः । दशदिगपालस्यापि कारं कारं सुस्नेहतः ॥२५७।। श्रीणि पूजाकृतापूर्वा-विघ्नवल्ली विदारिका । प्रान्ते तु स्वामिवात्सल्यः कारं स्फारं मनोहरम् ॥२५८॥ इत्थं प्रकारेण विधि विधाय, सर्वेजनाः सम्मुदिरे समन्तात् । यथागतावानुगतास्तु सर्वे जैनाश्चजैनेतरकाश्च भव्याः ॥२५९।। अधीत्य शास्त्रं वर साङ्ग संयुतं, आपंच विंशं बहुधा परिभ्रमन् । धर्म प्रचारार्थ मनेक कृत्यक, संपादितं देश विदेश यात्रया॥२६०॥ पंचाशत्तम वर्षेऽयमाचार्य पद माप्नुवन् । ... काशी कोशल देशस्थ तीर्थोद्धारमकारयत् ॥२६१॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy