________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ३४ )
न्याय्याः प्रगल्भा विनयादियुक्ताः सङ्गीतकाराश्च पुरोहिताश्च ॥ २३२ ॥ शान्त्यादिगुणसंयुता नहि कदा दृष्टा पुरैवं विधाः ।
धर्माधर्मविवेचने गुरुतरा प्रोढप्रतापान्विताः || वीराज्ञा परिपालका खरतरा सद्बोधिनीजाङ्कुराः । नन्दन्तु किल भारते सुविमले हीरादिचन्द्राङ्किताः ॥ २३३॥ यस्य प्रतापः परमाद्भुतो भुवि ख्यातो विशेषेण सुपूर्वदेशै । महासमुद्धारितराष्ट्र हूँ ! हो !
सर्वे प्रणेमुः द्विजसत्तमा मुदा ||२३४ || हित्वा भोगपरम्परां सुचिमनास्त्यागं सुधीर्दधिरे । शकातुल्य विशालमानन महानन्दाश्रयाधारकाः || चञ्चच्चारुचकोरनेत्रसुखदा धर्मैकतानाः सदा । द्रव्यादिषु न प्रेमधारकमताः सूरीश्वराः सन्ति नः ॥ २३५॥
जङ्गमयुग प्रधाना भट्टारकाः
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपूज्या जिनधरणीन्द्रसूरीन्द्राः ।
विलसन्ति जयपूय नाम्नि
धाम्नि सदैव सूविय्योः ॥ २३६ ॥
तैर्दतं विधियुक्तं पदं परं, दिङ्मण्डलाचार्य्यसंयुक्तम् ।
For Private And Personal Use Only