SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ३४ ) न्याय्याः प्रगल्भा विनयादियुक्ताः सङ्गीतकाराश्च पुरोहिताश्च ॥ २३२ ॥ शान्त्यादिगुणसंयुता नहि कदा दृष्टा पुरैवं विधाः । धर्माधर्मविवेचने गुरुतरा प्रोढप्रतापान्विताः || वीराज्ञा परिपालका खरतरा सद्बोधिनीजाङ्कुराः । नन्दन्तु किल भारते सुविमले हीरादिचन्द्राङ्किताः ॥ २३३॥ यस्य प्रतापः परमाद्भुतो भुवि ख्यातो विशेषेण सुपूर्वदेशै । महासमुद्धारितराष्ट्र हूँ ! हो ! सर्वे प्रणेमुः द्विजसत्तमा मुदा ||२३४ || हित्वा भोगपरम्परां सुचिमनास्त्यागं सुधीर्दधिरे । शकातुल्य विशालमानन महानन्दाश्रयाधारकाः || चञ्चच्चारुचकोरनेत्रसुखदा धर्मैकतानाः सदा । द्रव्यादिषु न प्रेमधारकमताः सूरीश्वराः सन्ति नः ॥ २३५॥ जङ्गमयुग प्रधाना भट्टारकाः Acharya Shri Kailassagarsuri Gyanmandir श्रीपूज्या जिनधरणीन्द्रसूरीन्द्राः । विलसन्ति जयपूय नाम्नि धाम्नि सदैव सूविय्योः ॥ २३६ ॥ तैर्दतं विधियुक्तं पदं परं, दिङ्मण्डलाचार्य्यसंयुक्तम् । For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy