________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २३ ) अभ्युन्नतश्च जलदः पवनाद् विकीर्णः
तीरं तरी गतवती च तटाद्रिभग्ना ॥१६॥ निष्पन्नवद् ब्रीहिवणं दवाग्निना
दग्धं ह ! हा ! दैववशैन सत्वरं । वैदुष्यचारित्रगुणैकसुन्दरो
भूतो यतीन्द्रो यमरक्षसा हृतः ॥१६९।। अथवा मोहचिह्नोऽयं, शोको युक्तो न धीमता । सर्वेहि गत्वरा भावाः कुत्र शोकः प्रणोयते ॥१७०।। नीयमानं कृतांतेन परं शोचन् विमुग्धधीः । आत्मानं नेष्यमाणं तु मनागपि न शोचति ॥१७१।। सम्यक् मूरिचरित्राणां बालकस्य सूरीश्वरः । कालधर्मः समायातः उत्सवः सम्मतः सतां ॥१७२॥ किमन्यद् बमहे तत्र सरिरलशिरोमणौ । चित्रकृच्चरितं तस्य श्रूयमाणं मनागपि ॥१७३।। एवं प्रकारेण विचित्रवाङ्मयं,
___ लपन् सूरीन्द्रो विरराम प्रान्ते । सर्वेऽपि मावा किल गत्वराः मताः,
मुग्धाश्च लोका बत तत्र संगताः ॥१७॥ श्रीपूज्यवर्याणां श्रीनेमिचंद्रसूरीश्वराणांवर्णनम्
भक्तिभरा कृता सेवा, यावज्जीवं सहर्षतः ।
For Private And Personal Use Only