________________
ShaMahanirain AradhanaKendra
Acharya Shri Kasagarur
amander
CCCC
अर्थ:-ज्या जन्म थयो ते मंदिरमा अतिवेत कंबलनी उपर सिंहासन मां जेणे स्थिति करी हे एवा प्रभुनो-पापमोचन जन्मो-31
चरित्रम् त्सव (सीए) कर्यो. ॥ ८॥
श्रीदेवीगृहगे कुंथी दृष्टो भूमिप्रतिष्ठितः ॥ रत्नश्चित्रो महानेकः स्तुपः स्वप्ने ततःस्थितः ॥९॥ * अर्थ:-श्रीकुथुस्वामी श्रीदेवीनी कुखे पृथ्वीपर पधार्या त्यारे ते पठी स्वममा रत्नोथी विचित्र एक महान स्तूप उभो थयेलो जोवामां आव्या..
कुंथुरित्यभिधा चक्रे पितृभ्यामहतस्ततः ॥ गुणरंगेन च स्वामी वर्द्धते त्रिदशैर्वृतः ॥१०॥ __ अर्थ:-त्यारवाद मातापिताए ए अर्हत् स्वामीनु कुंथु ए प्रमाणे नाम पाडगु. अने देवोथी बोंटाइने सेवाता ए स्वामी गुणोथी तथा शरीरथी अभिवृद्धि पामवा लाग्या, ॥ १० ॥ यदीयवदनस्पद्धां कुर्वाणः शीतदीधितिः ॥ कलावानपि नैष्कल्यो लज्जते सुतरां जने ॥ ११ ॥ अर्थः-जेमना मुखनी स्पर्द्धा करतो चद्र कळावान होवा छतां पण कळावगरनो बनी लोकोमा अति शरमाय छे. ॥ ११ ॥ सहस्रपत्रपद्मानि जितानि नयनश्रिया ॥ लजया ग्लानिमायांति श्रीकुंथोः प्रत्यहं निशि ॥ १२ ॥ अर्थः-श्रीकुथुस्वामीनी नेत्रलक्ष्मीए जीती लीधेला सहस्रपत्र पद्मो प्रत्येकदिवसे रात्रिमा लज्जाबढे करमाइ जाय छे. ॥१२॥ श्रीवत्सच्छद्मना लक्ष्मीर्यस्य वक्षःस्थलं श्रिता ॥ जाने तस्या वियोगेन पपात जलधो हरिः ॥ १३ ॥
॥३ ॥
For Private And Personal Use Only