________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ओ
२१३
નગરામાં જાદિત્યના મંદિરના લેખ
श्री संवत् १२९२ वर्षे आषाढ सुदि ७ रवौ श्रीनारदमुनिविनिवासित श्रीनगरकमहास्थाने संवत् ९० वर्षीय अतिवर्षाकालवशादतिपुराणतया च आकस्मिक श्रीजयादित्यदेवमहाप्रासादपतनविनष्टायां श्रीरनादेवीमृतौ पश्चात् श्रीमत्पत्तन वास्तव्य प्राग्वाट् ठ० श्रीचंदपा(मा)त्मज ठ० श्रीचंडप्रसादांगज ठ० श्रीसोमतनुज ठ० आशराजनंदनेन ठ० कुमारदेवीकुक्षिसंभूतेन महामात्य श्रीवस्तुपालेन स्वभार्यामहं श्रीसोमपुत्र . . . मिदेव श्रीजयादित्यदेवपल्या श्रीराजलदेच्या मृर्तिरियं कारिता शुभमस्तु॥
श्री संवत् १२९२ वर्षे आषाढ सुदि ७ रवौ श्रीनारदमुनिविनिवासित श्रीनगरकमहास्थाने संवत् ९० वर्षीय अतिवर्षाकालवशादतिपुराणतया च आकस्मिक श्रीजयादित्यदेवमहाप्रासादपतनविनष्टायां श्रीरनादेवीमूतौ पश्चात् श्रीमत्पत्तन वास्तव्य प्राग्वाट् ठ० श्रीचंदपा(मा)त्मज ठ० श्रीचंडप्रसादांगज ठ० सोमतनुज ठ० श्रीआशराजनंदनेन ठ० श्रीकुमारदेवीकुक्षिसंभूतेन महामात्य श्रीवस्तुपालेन स्वभार्यायाः ठ० काञ्चकमत्याः राजकुक्षिभवा श्रीललितादेवी पृण्यार्थमिति... दित्यदेव कीर्तिः श्रीरन्नादेवीमूर्तिरियं कारिता।शुभमस्तु॥
(श्री माशं३२ शास्त्रीमे यापेक्षा न ७५२था)
मातने साने नारे भावना पातीर्थ सेममा मातनु स्तंभतीर्थ मने बंबावती એમ એક જ કલાકમાં બે નામવાળો ઉલ્લેખ –
श्रीस्तंभनाधीशजिनेशपार्थप्रसादसंपादितसर्वसौख्यम् ।
त्रंबावतीति प्रति नामधेयं श्रीस्तम्भतीर्थ नगरं प्रसिद्धम् ॥ (या सेम २५३०१२ । यातना छे.)
પ્રાચીન જૈન લેખસંગ્રહ, કાવીતીર્થ લેખ.
For Private and Personal Use Only