SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट ओ ૨૫૭ श्रीवीरस्य त्रयस्त्रिंशदङ्गुला मूर्तिरुत्तमा। श्रीशान्तेश्च सप्तविंशत्यङ्गुला भाति भूगृहे ॥५५॥ यत्रोद्धता धराधाम्नि शोभन्ते दश दन्तिनः । युगपजिनसेवायै दिशामीशा इवाययुः ॥५६॥ यत्र भूमिगृहे भान्ति स्पष्टमष्ट मृगारयः । भक्तिभाजामष्टकर्मगजान् हन्तुमिवोत्सुकाः ॥५७॥ श्रीस्तम्भतीर्थपूर्भूमिभामिनीभालभूषणम् । चैत्यं चिन्तामणेर्विक्ष्य विस्मयः कस्य नाभवत् ॥५८॥ एतौ नितांतमतनु तनुतः प्रकाशं यावत् स्वयं सुमनसां पथि पुष्पदन्तौ। .. श्रीस्तम्भतीर्थधरणीरमणीललामं तावचिरं जयति चैत्यमिदं मनोज्ञम् ॥५९॥ श्रीलाभविजयपण्डिततिलकैः समशोधि बुद्धिधनधुर्यैः । लिखिता च कीर्तिविजयाभिधेन गुरुबान्धवेन मुदा ॥६॥ वणिनीव गुणाकीर्णा सदलङ्कृतिवृत्तिभाग् । एषा प्रशस्तिरुत्कीर्णा श्रीधरेण सुशिल्पिना ॥६१॥ श्रीकमलविजयकोविदशिशुना विबुधेन हेमविजयेन । रचिता प्रशस्तिरेषा कनीव सदलङ्कृतिर्जयति ॥६२॥ इति श्रीपरीक्षक प्रधान प० वजिआ प० राजिआनामसहोदरनिर्मापितश्रीचिन्तामणिपार्थजिनपुङ्गवप्रासादप्रशस्तिः सम्पूर्णा । भद्रभूयात् ॥ For Private and Personal Use Only
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy