SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૪૮ परिशिष्ट ओ (19) लम् ॥३०॥ अपरं च अत्राऽगमन्मालवदेशतोऽमीसपादलक्षादथ चित्रकूटात् । आ भानुजेनैव समं हि साधुर्यः शाम्भदेवो विदितोऽथ जैनः ॥३१॥धान्धुर्बुधः साधुकल्हूः प्रबुद्धो धन्यो धरित्र्यां धरणीधरोऽपि । श्रीसङ्घभ . . . . (20) मुनिमानसाधुल्लिस्तथा राहड इष्टदर्शी ॥३२॥ साधुर्गजपतिर्मान्यो भूपवेश्मसु सर्वदा। राजकार्यविधौ दक्षो जिनश्रीस्कन्धधारकः ॥३३॥ नरवेषेण धर्मोऽयं धामा नामा स्वयं भुवि । सुतोत्तमो विनीतोऽस्य जिनचिन्तामणिप्रभुः (21) ॥३४॥ नाम्ना नभोपतिरिहाधिपमाननीयः साधुः सुभक्तः सुहृदः प्रसिद्धः । नोडेकितः साधुमदात्कदापि यो दानशौण्डः सुभसौ (शौ)ण्डनामा ॥३५॥ धेहडोऽपि सुधर्मस्यः साधुः सोमश्च सौम्यधीः । दानमण्डनसौभाग्य ........ (22) कः सतां मतः ॥३६॥ अजयदेव इह प्रकटो जने तदनु खेतहरिः कुशलो जयी। अनुजपूनहरिर्हरिविक्रमः सुजननाम इहापि परिश्रुतः ॥३७॥ सलक्षणो बापण नामधेयो देदो विदां श्रेयतरश्च साधुः । सना.........." (23) पुरेन्द्रो जिनपूजनोद्यतो रत्नोऽपि रत्नत्रयमावनारतः ॥३८॥ छाजुः सुधीः पण्डित मानमर्दनः साधुः सदादानरतश्च जैनः । एते जिनाभ्यर्चनपात्रभक्ताः श्रीपार्श्वनाथस्य विलोक्य पूर्जा ॥३९॥ सम्भ्य सर्वैर्विधिवत्सु(24) भव्यपूजाविधानाय विवेकदक्षैः । श्रीधर्मवृद्धः प्रभवाय शश्वत्कीर्तिस्थितिः सुस्थितकं महद्भिः ॥४०॥ वस्त्रखण्डतथा कुष्टमुरुमांसीसटंकणा। चर्मरङ्गाद्यसद्व्यमालत्या वृषभं प्रति ॥४१॥ एको द्रम्मस्तथा । . . . . . (25) मालतीलघुवस्तुतः। गुडकम्बलतैलाद्यतङडादिवृष प्रति॥४२॥श्रीपार्श्वनाथचैत्येऽस्मिन् द्रमार्दू स्थितके कृतं । भव्यलोकस्य कामानां चिन्तामणिफलप्रदे ॥४३॥ संवत् १३५२ वर्षे श्रीविक्रमसमतीतवर्षेषु For Private and Personal Use Only
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy