________________
Shri Mahavir Jain Aradhana Kendra
१७०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
उद्भु भ्रान्तमपाङ्गवृत्ति विकचं मज्जत् तरङ्गोत्तरं,
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥ १२ ॥” [ बा० रा० अं० २, श्लो० १९]
"
"
नयनम्, अन्यक्रियं भिन्नव्यापारमस्ति, तादृशव्यापारानेव वर्णयतिन्यञ्चदित्यादि-न्यञ्चत् नश्रीभवत् स्वानुरागशून्य सीताकामनाकृतत्रपापारवश्यादितिभावः, कुञ्चितं - कूणितप्रान्ततां गतम्, अप्राप्तिशङ्कया तद्विषयकश्रमस्य वैय्ययेन वा, उत्सुकं उत्कण्ठाकुलम्, अद्यापि कथञ्चित् प्रायाशायाः सत्त्वादिति भावः, हसितवत् सहासम्, एतादृशेऽप्यल्पप्रयाससाध्ये वस्तुनि एवावत्कष्टानुभवेन, तत्पितृकृतस्वकीयावहेलनाया बाललीलायितत्वबुद्ध्या वा, साकूतम्, अभिप्रायविशेषसूचकम् एतद्विषयको निर्बंन्धो न जाने कमनर्थमुपस्थापयिष्यतीति तर्केणेत्यर्थः, आकेकरं किञ्चित् वक्रिततारम् कियानयं मदर्थं चिन्ताविषयः, ध्रुवमहं सर्वापायमपनेतुं समर्थ इति शौर्योदयेनेति भावः, व्यावृत्तं विभिन्नदिगभिमुखम्, सीताचिन्तनशून्यमिति भावः, बयो हुत्तमोतमाः स्त्रियो मया लभ्या इति विचारेणेत्यर्थः, प्रसरत् विकासशीलम् एवमनपेक्षितवस्तुन्यपि मनः प्रवर्तत इति विस्मयोदयेनेति भावः, प्रसादि सहर्षम्, पूर्वरीत्या तदप्राप्तिदुःखापगमादिति भावः । मुकुलं कुड्मलितम्, खेदापगमेन तत्प्राप्तिकृतव्या पारव्यग्रताया अपगमात् अलसमिति भावः, सप्रेम सीताविषयकप्रेमसहितम्, पूर्वोक्तरीत्या कथञ्चित् समाधानेऽपि हृदयात् तदनुरागानपगमादिति भावः, कम्प्रं चलम्, त्यागात्यागयोरन्तः स्थिततयाऽनवस्थितमिति भावः, स्थिरं निश्चलम् निश्चयान्वेषणार्थमिति भावः, उन्नू उत्थितभ्रु, कस्यचिन्नवीनस्य भावस्योदयेन विस्फारित भ्रूलतम्, भ्रान्तं भ्रमिभाजनम्, मदशालितयेति भावः, अपाङ्गवृत्ति नयनप्रान्तमात्रप्रसारम्, कश्चिदन्यो मदवस्थामिमां न लक्षयेदित्या कलनायेति भावः, विकचं उत्फुल्लम्, नास्ति मे हृदि कश्चन विकारलेश इति सूचनायेति भावः, मज्जत् रसोदधौ बुडत्, अनेकभावोदयेन रसानां बाहुल्यादिति भावः तरङ्गोत्तरम् तरङ्गाः - उन्मेषादिव्यापारा आधिक्येन यत्र तथाभूतम्, कर्तव्यसंशयस्याद्याप्यनुवर्तनादिति भावः, साश्रु जलालुतं च महाभिजनस्य स्वस्येदृशदुष्पथप्रवृत्तिस्मरणाद् दुःखोद्रेकादिति भावः । अन्न
"
For Private And Personal Use Only
>