________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
सालङ्कारचूडामणौ काव्यानुशासने वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं च सुकृती॥
[अ० शा० अं० १. श्लो. २०] अत्र भ्रमरस्वभावोक्तिरलङ्कारो रसपरत्वेनोपनिबद्धो रसोपकारी । न्तमाचरसीत्यतः सुकृती पुण्यवान् कृतकृत्यो वा, । अयमाशयः-वयमेतद्विषयतर्कवितर्कपतिता एतावत्कालपर्यन्तमप्यप्राप्तैतत्समागमाः प्रतिहताशा एव, त्वं च चञ्चलनीलोत्पलभ्रान्त्याऽपि चलापाङ्गो दृशं स्पृशसीत्यस्माकममिलाषतः परिचुम्बनप्रवृत्तानां तरलनयनप्रान्तपरिचुम्बनसमये समुचितं नयनस्पर्शविधानं भवताऽनुष्ठितम् ; तथा लोचनकुवलयस्पर्शनिवृत्तः स्वजातिसमुचितकमलकोशनिलयमभ्यासेन कर्णकुहरं प्रवेष्टुमभिलषन् यत् तन्निकटवर्ती प्रियं मधुरं च स्वनसि तत् किल नयनप्रान्तचुम्बनाभिमुखीकृतकान्ताकर्णोपान्तनिवेशितमुखानामस्माकमुचितं तदवसरोचिताभिप्रायनिवेदनपरतया रहोवृत्तान्ताख्यानमनुष्ठितं भवता, किञ्च नयनस्पर्श-कर्णान्तोपान्तस्वनव्यापृतोऽशङ्कितोपलब्धसुगन्धिमुखनिःश्वासामोदाघ्राणजातपद्मबुद्धिस्तदधरपल्लवोपरि निवेशोत्सुकमतिर्दशभयान विधूनितपाणिपल्लवायास्तद्वञ्चनपूर्वकमधरोपविष्टो रतिविषयेऽअधरास्वादस्य सारभूततया, तत्सर्वस्वभूतमधररसपानमनुभवसीत्यस्मस्कृत्यमेतदपि त्वयैव सम्पादित. मिति कृतातिशयपुण्योपचयः सुकृती खलु । अत्र केचित् प्रथमे पादे 'चलापाङ्गं दृष्टः स्पृशसि' इति परिवर्तनं कृत्वा "आदौ वाच्यः स्त्रिया रागः पुंसः पश्चात् तदिङ्गितैः” इति कविसमयानुरोधेन नायिकाकृतचलापाङ्गविशिष्टदर्शनविषयीभूतस्य तस्य तत्स्पर्शरूपस्पृष्टकालिङ्गनकारित्वमुचितमिति कथयन्ति, किन्तु एवमेव सर्वत्र प्राचीनपाठोपलम्भात् तत्र स्वकल्पितपाठनिवेशनमनुचितम् । किञ्च तस्य भ्रमस्य हठकामुकत्वारोपविषयतया तत्र शास्त्रीयनियमोल्लङ्घनमपि स्वभावानुकूलमेव । अत्र यद्यपि त्वं कृतीत्यत्र चरणत्रयं हेतुत्वेनोपात्तमिति काव्यलिङ्गम् , त्वमेव कृती वयं हता इत्यस्मदपेक्षया त्वं श्रेष्ठ इति व्यतिरेकश्व, तथापि भ्रमरस्वभावोक्तेरेव प्रकृतरसानुकूलतया स एवालङ्कारोऽत्र कविना रसपरत्वेनोपनिबद्ध इति रसोपकारक इति स्वमतमाह-अत्र भ्रमरस्वभावोक्तिरलङ्कारो रसपरत्वेनोपनिबद्ध इति-"स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्" [काव्य० उ० १०, का० १११] इति लक्षितस्वभावोक्तिनामाऽलङ्कारः, स्वमते यद्यपि "स्वभावाख्यानं जातिः" [काव्या० शा० अ० ६,
For Private And Personal Use Only