________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ११
१२३
इति वृद्धवचनेनानुवाद्य-विधेययोः पौर्वापर्यस्य नियमितस्वात् , अत्रारिमत्त्वतत्तापसत्व-तत्कृतराक्षसकुलहननादीनामनुवाद्यानां पूर्वप्रयोगे न्यक्कारस्य च विधेयस्य परप्रयोगे कर्तव्ये तथा न कृतम्, अयमिति सर्वनाम्नाऽरिमत्त्वादिरेव परामृश्यते, तदेवाचानुवायमुद्देश्यं वा, न्यक्काराद् विधेयात् पश्चानिर्दिष्टम् , उद्देश्य-विधेययोर्लक्षणं चेत्थमुक्तं भवार्तिके
“यच्छब्दयोगः प्राथम्यं सिद्धत्वं चाप्यनूयता।
तच्छब्दयोग औत्तय साध्यत्वं च विधेयता ॥” इति । तथा चानुवाद्यस्य पूर्वमुपन्यासो विधेयस्य पश्चादिति, इह तदकरणाद् विधेयाविमर्शों दोषो वाक्यगतः । अन्तिमचरणे च 'वृथोच्छूनैः' इत्यत्र पदगतोऽसौ दोषः, तथाहि-उच्छूनतया वृथात्वस्य तत्कालमात्रजातत्वाभिप्रायेण विधेयता नेतुमुचितस्य तत्पुरुषसमासेन कविना गुणीभावं नीततया पूर्वसिद्धत्वप्रतिभासनादनुवाद्यत्वप्रतीतिर्भवतीति विधेयस्य प्राधान्येनाविमर्शः-अनिर्देश एवात्रेति स दोषोऽक्षत एव । एवं च द्विधा वाक्यपदोभयगतत्वेनात्र दोषसस्वादिदं काव्यं न स्यादिति । न च, न चेल्लक्षणयुक्तं माऽस्त्विदं काव्यमेतावता का नो हानिरिति वाच्यम्, महामान्य विद्वत्कविसम्प्रदायस्याकुलीभावप्रसङ्गात् , तथाहि-अस्य पद्यस्य ध्वनित्वेन उत्तमकाव्यता विद्वत्समाजे प्रथिता, ध्वनित्वं ात्र प्रतिपदमेवावभासते, तथाहि-अयमेव' इत्यन्ययोगव्यवच्छेदसूचकस्य एवकारस्य, 'मे' इति काकुपदस्य च, 'अरयः' इति बहुवचनस्य, 'भनव' इति सर्वनानः, 'निहन्ति, जीवती'त्याख्यातस्य, 'अहो' इत्यव्ययस्य, 'रावण' इति तत्तद्विशेषार्थान्तरसंक्रमितवाच्यस्य पदस्य, ‘धिक धिक्' इति द्विरुक्तेः, 'शक्रजितम्' इति ताच्छील्यविहितकिप्प्रत्ययस्य , 'ग्रामटिका' इत्यनादरार्थविहितकरूपतद्धितप्रत्ययस्य, 'विलुण्ठन' इत्यत्रोपसर्गस्य, “भुजैः' इति बहुवचनस्य च, तत्तदर्थव्यञ्जकत्वेनासंलक्ष्यक्रमो ध्वनिरत्र । 'अयमेव' इत्येवकारेण न्यक्कारसत्त्वेऽसन्दिग्धता, 'मे' इति काका चात्मनोऽप्रतिभटता, 'अरयः' इति बहुवचनेन चारीणां बाहुल्यस्य नितान्तमसह्यता, 'तापस' इति पदेन शत्रुभावाचरणायोग्यता, 'अत्रैव' इत्यनेन समीपस्थस्यापि जीवतः शत्रोरत्यमृष्यता, 'निहन्ति' न तु केवलं वर्तत एवेति चाख्यतेन, राक्षसकुलम्' एव न तु द्विवान राक्षसान् , 'जीवति' इत्याख्यातेन च मृते रावणे यदभविष्यत् तदभविष्यत् , जीवति सत्येवं भावो दुःसह एवेति जीवनस्य निन्द्यता च, 'अहो' इति निपातेनानुतापातिशयः, 'रावणः' इति पदम् 'इन्द्रा
For Private And Personal Use Only