SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १० १०३ आरुरुक्षोः-आरोदुमिच्छतः, भष्टमूर्तेः-शिवस्य, पादार्पण-उच्चं वृषपृष्ठं प्राप्तुं मध्ये पादस्थापन, स एवानुग्रहः-अनुकम्पा, तेन पूर्त-पवित्रीकृतं, पृष्ठ-पृष्ठदेशो यस्य तम्, किङ्करं-तस्यैव दासं, निकुम्भस्य-कार्तिकेयस्य, मित्रं-सुहृदम् , कुम्भोदरं नाम मां सिंह, अवेहि-अवधारय । एतावता स्वस्थाष्यत्वमुपपादितम् । अन्न च श्वेततया प्रसिद्ध स्य कैलासस्य गौरत्वकथनेन शुक्ल-गौरयोरक्यमुक्तमेव । यद्यपि "गौरः पीतेऽरुणे श्वेते विशुद्ध चाभिधीयते” ॥ इति कोशेन गौरशब्दस्य श्वेतपर्यायत्वेन शुक्लेन सह तस्यैक्यं सर्व सम्मतमेवेति न तत्र कविसमयकृतो विशेषस्तथापि लौकिकं गौरशब्दस्य सर्षपादिवर्णे प्रयोगमनुसृत्यायं विशेषोऽभिहित इति । एवं वर्णान्तरेष्वपि लोके भिन्नत्वेन प्रतीतेषु कविसमये कचिदैक्यमूह्यमिति ॥ चन्द्रे शश-मृगयोर्लोके भिन्न योरप्यैक्यं, तेन चासौ शशाङ्क इति मृगाङ्ग इति वोपचर्यते । एतेन भौम इव दिव्येऽपि विषये कवीनां समय इति ज्ञेयम् । यथा "मा भैः शशाङ्क ! मम सीधुनि नास्ति राहुः, खे रोहिणी वसति कातर! किं बिभेषि। . प्रायो विदग्धवनितानवसङ्गमेषु, पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥” . .. . [वा० का० सू० ३. २. ८ ] __ अर्थः- काचित् कामिनी पातुं स्थापिते मद्यपूर्णपाने सकेशपाशेन स्वमुखेन प्रतिबिम्बितपूर्व चलां चन्द्रप्रतिकृति विलोक्य मम केशपाशं राहुं मदीयप्रतिकृति चार्य रोहिणीं मन्यते इति सम्भाव्य तं उपालभते विबोधयति वा-हे शशाङ्क ! मा भैः-भयनिमित्त एवायं तव कम्पः, तत्कारणाभावाच्च भीतिं त्यज, तव भयस्य च कारणद्वयं संभवति-राहुसन्निधानं, परस्त्रीसंबन्धसम्भावितकोपायाः रोहिण्याः स्वपल्याः सन्निधान वा, तत्र प्रथमस्याभावमाह-मम सीधुनि-मद्ये राहुर्नास्ति, द्वितीयं निषेधति-रोहिणी-तव मानिनी जाया खे नाकाशे वसति, अन तस्याः सविधानासंभव एव, अतश्च कातर!-अकारणभीरो! किं बिभेषि-कुतस्त्रस्यसि, बासस्य तजन्यकम्पस्य वा कारणं स्वयमूहते-प्राय इति । विदग्धानां-कामकलाचतुराणों वनितानाम्, नवसङ्गमेषु-प्रथमपरिचयेषु, For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy