SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10. AAWww प्रकाशाभिधविवृतौ अध्या० १, सू०१० । इति कथनेन तदुक्त्या कस्यापि तादृशस्यार्थस्य सूचनं येन रसोद्रेकात् कोपापनयो जात इति प्रतीयते, स चायमर्थ:-अस्याधरस्फुरणरूपस्य व्याधेरपनयनाय सुगन्धि पौरुषातिरेकजन्यशोभनगन्धयुक्तम् , आहितरसम्-आहितः-पूर्व त्वयैव वर्धितो, रसो-रतिस्थायिभावकः शृङ्गारो यस्मिंस्तम् , स्निग्धं-स्नेहयुक्तम् , सरसं समुत्कण्ठितं, मां आदरात्-श्रद्धया, [ स्वेच्छयैव ] भजस्वेति । यद्यपि अत्रार्थे माहितरसं सरसमिति पदयोरुक्तार्थत्वं प्रतीयते तथापि उक्तरीत्या व्याख्यानान्न दोष इति । अत्र पूर्वपद्यस्थ 'मांसोपयोगम्' इति पदस्थो 'मांसं' इत्यंशो गृहीतः ॥ उक्तरुपजीवनं यथा "उरुद्वन्द्व सरसकदलीकाण्डसब्रह्मचारि"[का० मी० अ० ११] इत्यस्या उपजीवनम् "ऊरुद्वयं कदलकन्दलयोः सर्वशं, श्रोणिः शिलाफलकसोदरसन्निवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभं, सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥" [का० मी० अ० ११] "मृगाक्ष्याः ऊरुद्वयं कदलकन्दलयोः सवंशम् , श्रोणिः शिलाफलकसोदरसनिवेशा, वक्षः स्तनद्वितयताडितकुम्भशोभम् , मुखं च शशिनः सब्रह्मचारि" इत्यन्वयः । मृगाक्ष्याः-मृगस्य अक्षिणी इव अक्षिणी यस्यास्तस्याः, ऊरुद्वयंजानूपरिभागयुग्मम् , कदलस्य-कदलीवृक्षस्य, कन्दलयो:-अङ्कुरयोः, नवीनकदलीवृक्षयोरिति यावत् , एतेन तयोः कोमलत्वं व्यज्यते, सर्वशं-सदृशम् ; श्रोणि:कटिः, शिलाफलकेन सोदरः-समानः, सन्निवेश:-स्थितिर्यस्यास्तादृशी, वक्षःउरः, स्तनद्वितयेन-कुचयुग्मेन, ताडिता-आहता, कुम्भयोः-घटयोः, शोभा येन तादृशम् ; मुखं च शशिनः-चन्द्रस्य, सब्रह्मचारि-सहाध्यायि, समानगुणतया सदृशमिति भावः । अत्रोपरितनाया उक्तरुपजीवनं प्रतीयत एवं ॥ इत्थं व्याख्यातान्युपजीवनानि, एतेषां शिक्षयाऽपि कवित्वशक्तिरुन्मिषिता भवति, आस्वादविशेषश्च कश्चिदनुभूयते । तदुक्कं राजशेखरेण"उक्तयो झर्थान्तरसंक्रान्ता न प्रत्यभिज्ञायन्ते स्वदन्ते च” इति । [का० मी० अ० ११] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy