________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
s
उच्यते । प्यूहेनैते हि गायत्र्यावित्यत्र तत्र सूयते ।
सावित्रीति तदित्याद्या गायत्री व्यूहनाद्यथा ॥ ६. मध्यम इत्येव।
वाद्यः पादस्तृतीयश्च सप्तको मध्यमो यदि ।
दशाक्षरः सा गायत्री यवमध्या प्रकीर्तिता ॥ स सुन्वे यो वसूनां ॥
यस्याः पादाः क्रमेण स्युः पटूसारकाष्टकास्त्रयः।
सा गायत्री वर्धमाना पादैकाक्षरवर्धनात् ।। त्वमसि प्रशस्यः त्वमग्ने यज्ञानामिति ॥
अष्टकः सप्रकः षद् इति यस्यास्तु पादकाः। क्रमेण सा प्रतिष्ठोक्ता त्वमग्ने व्रतपा ससि ॥ द्वौ षटौ समकश्चात्यः प्रेष्ठं सा तु इसीयसी ।
इति पादविभागेन नव गायत्र्य ईरिताः ॥ ५, १. उष्णिगिति प्रागनुष्टुभोऽधिकारः । अत्र चतुरुनरवृद्यारंभादू नियतीत्युष्णिगिति निरुच्यते । उक्ताद्यपेक्षया गायत्र्याश्च चतुरुत्तरवृद्यान्वयेनोष्णिकवं पंकजादिवद्योगरूढित्वात् । अंत्यो द्वादशक इत्यष्टाधरत्वापवादः । त्रिपदेति चतुष्पदापवादः परिभाषयैव सिद्धत्वात् ।
आद्यावष्टाधरौ पादौ तृतीयो द्वादशाक्षरः ।
सोष्णिगुदाहृतिः प्रोक्ता य इंद्र सोमपानमः10 ॥ २. द्वादशक इत्येव ।
आद्यो द्वादशकः पादस्त्वष्टकावपरौ यदि । पुरउष्णिगिति प्रोक्ता सा सप्खंत उदाहतिः ॥
1 इति अत्र न सूत्र्यते I 2, I 4, PI, P2; इति तत्र तत्सूयते WI. 2 Rigv. III, 62, 10. IX, 108, 133; Rigy. Pr.886. 4 Rigv.VIII, II, 2. EVI, 16, 1; Rigv. Pr. 883. Rigy. VIII, 11, 1. ' VIII, 103, 10. This verse is twice quoted in the Rigv. Pr., 882 and 1000. In the former sætra it is represented as consisting optionally of pâdas of 6 +8+7 (Shadg., 54, 5:7+6+7) syllables, with vyúha of the second pada, instead of 6+6+7, as in 1000. In the latter sutra it is said to be shorter (at4at) than another verse. This expression may probably, as M. M. suggests, have originated the name given to it by Kâtyâyana. It is to be noticed that of these nine gâyatrî metres, two (pratishtha and hrasîyasî) are not mentioned in the Prâtisåkhya, whereas the latter has six which are omitted in the Sarvânukramanî (cp. the list of metres, p. ccclvi in M. M.'s Rigv. Pr.). Cp. Rigy. Pr. 888. 10 Rigy. VIII, 12, I. "I, 23, 19.
For Private And Personal Use Only