________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya s
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अनुवाकानुक्रमणी ॥
अग्निमीके त्रिसूक्तस्तु सुरूमैंट चतुःसूक्तौ। अग्निं सोमानमित्येतो षटौ कस्येति सप्तकः ॥१५॥ त्वमग्ने पंचकं विद्यात प्र वो यहमथाष्टकं । अग्ने विवस्वदभि त्यं नू चित्ते सप्तकास्त्रयः ॥१६॥ पश्वा न नवकं विद्यादुपप्रयंतो दशैकं च । खैलिकानामैनादेशोऽस्मिन्यंथेऽनुवाकानां ॥१७॥ यस्तु चर्चायते वेदे तस्य संख्येति नः श्रुतिः । प्र ये शुंभंते नवकमिमं द्वादशकं विद्यात् ॥१॥ इंद्रं मित्रं दशैवाथ नासत्याभ्यां तु पंचकं । कदित्या षट् परः सप्ताग्निमा त्वा जुवः षटुं ॥१९॥ वेदिषदे सप्तदशाबोधीत्यष्टौ सूक्तानि । कया त्रिपंचसूक्तस्तु युवोद्वादशकं विद्यात् ॥२०॥ इत्याद्ये मंडले दृष्टाश्चत्वारो विंशतिश्चैव"। गौतमादौशिजः कुत्सः परुच्छेपादृषेः परः। कुत्सादीर्घतमा इत्येष तु बाष्कलकः क्रमः ॥२१॥
___1B, C; चतुष्कको corrected by the same hand to चतुःसूत्रौ WI; चतुष्कको W 2, CI, I4. 2 B, WI, C1; उपप्रयंतो दशैवं च C; विद्यादुपैकादशकं तथा W 2, I4. See Ind. Stud. III, p. 251; Max Müller, A.S. L., pp. 218, 222, 230; Rig-veda, rol. ii, p. xxxiii; Meyer, Rigvidhanam, p. xx. 4 B, WI, C, Cr; ऽनुवाकानामिह स्मृतः W 2, I 4. The risarga is added above the line in WI; न W2, C,CI, I4, B. मिदं 14. WI, C, CI; विदुः W2, I4; °के विदुः B. WI, C, C1; जुवष्पदं B; जुवश्च घट W2, 14. WI, C, CI, B; °त्येषोऽष्टसूक्तकः W2, I 4. 10 B, C, CI, WI; विदुः W 2, I 4. 11 B, WI, C, CI; तिस्तथैव IA; तिस्तथा W2. 12 क्रमात CI.
[III. 4.]
For Private And Personal Use Only