________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
॥ सर्वानुक्रमणी ॥ म०१. सू०१२१दुःस्वप्ननाशिन्याद्या गायत्री द्वितीया ककनृतीयाचतुथ्यौं काविराएनष्टरूप्यौ पंचमी' तनुशिरा षष्ठ्यक्षरैरुष्णिग्विष्टारबृहती कृतिविराट् तिम्रो गाययः । १२१ कदित्या पंचोना वैश्वदेवं वा ॥॥ ___ १२२ प्र वो वैश्वदेवमा वो विराड्रपे । १२३ पृथुः सप्तोनोषस्यं तु । १२४ उषा उच्छंती । १२५ प्राता रत्नं सप्त स्वनयस्य दानस्तुतिरुप' जगत्यौ । १२६ अमंदानिति कक्षीवान्दानतुष्टः पंचभिर्भावयव्यं तुष्टावांत्ये अनुष्टुभौ भावयव्यरोमशयोद॑पत्योः संवादः। १२ अग्निमेकादश परुच्छेपो दैवोदासिराग्नेयं तु पारुच्छेपं सर्वमान्यष्टं तत्रातिधृतिः षष्ठी । १२ अयं जायताष्टौ । १२९ यं त्वमेकादश षष्ठ्येंदवी प्रमा वोऽतिशक्कयर्यावष्टिरंत्या । १३० एंद्र याहि दशांन्या त्रिष्टुप् । १३१ इंद्राय सप्त। १३२ त्वया षड्युवंतमैद्रापार्वतोऽर्धर्चः। १३३ उभे सप्तादौ विष्टुप्निस्रोऽनुष्टुभो गायत्री धृतिः। १३ आ त्वा षडायव्यं त्वंत्याष्टिः। १३५स्तीर्ण नव चतुर्थाद्याः पंचैद्यश्चोपांत्ये अष्टी । १३६ प्र सु सप्त मैत्रावरुणं त्वंत्ये लिंगोक्तदेवत्ये' अंत्या त्रिष्टुप् ॥९॥ ___१३° सुषुम तृचमतिशाक्करं । १३ प्रप्र चतुष्कं पौष्णं । १३९ अस्तु श्रीषकेकादश वैश्वदेवी मैत्रावरुण्याश्चिन्यस्तिस ऐंड्याग्नेयी मारुत्यैद्राग्नी बार्हस्पत्या वैश्वदेव्यंत्या त्रिष्टुप्पंचमी बृहती वैश्वदेवमेतदेवमन्यासामपि सूक्तप्रयोगे वैश्वदेवत्वं सूक्तभेदप्रयोगे यल्लिंगं सा
1 °म्यौ W2. W2, II, I 2, I 3, Say.; का राधबादशात्या दुःस्वप्ननाशिनी गायत्रानुष्टुभौष्णिहा दृचा विष्टारवृहती कृतिविराट् तिम्रो गायत्र्यो द्वितीयोषिणग्या तृतीयाचतुझे काविराएनष्टरूप्यो पंचमी तनुशिरा वा WI, C.
MSS.; Say. omits आ वो विराडूपे.
त्वया वयं Shy. TWI, C; ते II, I 2, Wa, Say.
+उप चरंति WI.
II, I2, Say.;
यंत्या WI, W2,C.
For Private And Personal Use Only