________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सर्वानुक्रमणी ॥
प्रथमं इंदस्त्रिपदा गायत्री ॥ १ ॥ पंचकाश्चत्वारः षटुश्चैकश्च - तुर्थचतुष्को वा पदपंक्तिः ॥ २ ॥ षट्समैकादशा उष्णिग्गर्भी ॥ ३ ॥ चयः सप्तकाः पादनिचृत् ॥४॥ मध्यमः षटुश्चेदतिनिचृत् ॥५॥ दशकश्चेद्यवमध्या ॥ ६ ॥ यस्यास्तु षट्सप्तकाष्टकाः सा वर्धमाना ॥ ७ ॥ विपरीता प्रतिष्ठा ॥ ८ ॥ द्वौ षट्रौ सप्तकश्च' हसीयसी ॥९॥४॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयमुष्णिक् त्रिपदांत्यो द्वादशकः ॥ १॥ आद्यश्चेत्पुरउष्णिक्॥२॥ मध्यमश्चेत्ककुप् ॥३॥ त्रैष्टुभजागतचतुष्काः ककुम्न्यंकुशिरा ॥ ४ ॥ एकादशिनोः परः षट्स्तनुशिरा ॥ ५॥ मध्ये चेत्पिपीलिकमध्या ॥ ६ ॥ आद्यः पंचकस्त्रयोऽष्टका अनुष्टुब्गभी ॥ ७ ॥ चतुःसप्तकोष्णिगेव ॥ ८॥५॥
तृतीयमनुष्टुप् ॥१॥ पंच पंचकाः षटुश्चैको महापदपंक्तिः ॥ २ ॥ जागतावष्टकश्च कृतिः ॥ ३॥ मध्ये चेदष्टकः पिपीलिकमध्या ॥ ४ ॥ नवकयोर्मध्ये जागतः काविराट् ॥ ५॥ नववैराजत्रयोदशैर्नष्टरूपा ॥ ६ ॥ दशकास्त्रयो विराट् ॥७॥ एकादशका वा ॥ ४॥ ६ ॥
1 W2, I 1, I 2; चेति WI, C, Vs. Anukr.
3 Vs. Anukr. omits वा.
3
चतुर्थे बृहती तृतीयो द्वादशकः ॥ १॥ आद्यचेत्पुरस्ताबृहती ॥२॥ द्वितीयश्चेदयं कुसारिण्युरोबृहती वा' स्कंधोग्रीवी वा ॥ ३ ॥ अंत्यदुपरिष्टाद्दृहती ॥ ४ ॥ अष्टिनोर्मध्ये दशकौ विष्टारबृहती ॥५॥ त्रिजागतोर्ध्वबृहती ॥ ६ ॥ त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकम
B 2
For Private And Personal Use Only
2 चेन्यंकु W1, W2, 11, I 2, C.