________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
89 मा भूदित्यस्यांगिरसः पुत्रत्वेनाजायत प्रादुर्भूतवान् । तथा चास्य सत्यस्यगंगिरसत्वं सम्यगुपपत्रं ॥ ___५३. साहितिकः कंप ऐकश्रुत्ये नास्ति । उपांत्याप्पंत्यासाहचर्यादंत्या । यथा प्रथमयोः पूर्वसवर्ण इति द्वितीयापि प्रथमा । ५६. नोधा नामर्षिः। गौतमः । गोतमादृष्यण । अंते चतम्रस्त्रिष्टुभो यस्य तत्सूक्तं चतुस्त्रिष्टुबंतं । ५९. वैश्वानरीयं । वैश्वानर इत्यग्नेर्गुणः । वृद्धाच्छः ॥ ६१. नोधाः । श्रूयते हि । अस्मा इदु प्र तवसे तुरायेति नोधास्त एते प्रातःसवन* इति ॥४॥
६४. अत्र परिभापते । इत्या पोळशेंद्रमित्यत ऐंद्रसंशब्दनात्प्रागतः परमग्निदेवत्यं । असत्यस्मिन्सूबेनादेशादेंद्रं हि स्यात् । पंचदशकृत्व आग्नेयग्रहणं कर्तव्यं स्यात् । पराणि पंचदशाग्नेयानीत्युक्ती च गुरुत्वं स्यात् । तर्हि लाघवादेवं सूत्रं । इत्या पोळशेत्यत्रावध्यर्थमैंद्रपदमकृत्वा पश्वा दश पराशरः शात्यो द्वैपदं तदाँग्नेयं तद्धि तदिति वाच्यं स्यात् । तद्धि तदिति पंचदशेत्यर्थः । सत्यं । सुखप्रतिपत्तये तथा न कृतं ॥
६५. पराशरो नामर्षिः । शाक्त्यः । शक्तिपुत्रः । शक्तेर्गगादित्वाद यम् । अनंतरस्य गोत्रत्वोपचारः । जामदग्न्यः परशुराम इतिवत् । अन्यथानंतरत्वादृष्पणि' शाक्त इति स्यात् । पराशरस्य शक्त्यनंतरापात्यत्वं पुराणेषु स्मयते हि ।
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः।
पराशरस्य दायादः.कृष्णद्वैपायनो मुनिः॥ द्वैपदं द्विपदासूक्तं । विंशतिका द्विपदा विराज इति युक्तं । अतो विंशत्यधाराश्छंदस्तो' विराजः स्युः । द्विपिदास्वृचः समामनंतीयुक्तत्वादध्ययने द्वे द्वे द्विपदे एकगर्भवति । शंसने तु यथाप्राप्नं । सूत्र्यते । पश्वा न तायुमिति द्वैपदमिति । तदिति पडित्यर्थः । अतः परं षट् सूक्तानि द्वैपदानि तुहादिसूत्रतः । अग्निदेवत्यं ॥
७०. प्रयुट्वंत्या द्विपदैवेति साधुन गृभुरिति द्विपदैवाध्ययने । पूर्वास्तु दश! भवंति । इति पड़ द्वैपदानि सूक्तानि ॥
७९. आधस्तृचस्त्रैष्टुभः । द्वितीय भौष्णिहः । पूर्वस्तृचस्त्रैणुभो मध्यमस्थानाय वैद्युताग्नये
1 न तथा PI, P2, I 2. 2 Pan. VI, i, 102. Ibid. IV, ii, II4. 4 Ait. Br.VI, xviii, 4-5. Sutra on I, 80. PI, I 4 omit the rest. Cp. Pan. IV, i, Iog. WI; अनंतरस्या गोत्रोपचार: P1; आनंतरस्य गोत्रापवादः 14; अनंतपरस्य गोत्रापवादः P2; अनंतरस्य गोत्रोपचार: I2. अन्यथा अनंतरवा ऋष्यणि WI; अन्यथातत्वाद 143; अन्यथाननापणि P2, 12%; अन्यथांननात्वात Pt. 10 Introd. 612, 8. 11 ते corr. to "तो WI; वेति PI, P2, I 2, I 4 12 Introd. $ 12, 10. 13 WI, I4; हे (once) PI, P2, I2. 14 Asv. Sr.-satra, VIII, xii, 24 10 Introd. 612,3. 18 Ver.6.
[III. 4.]
For Private And Personal Use Only