________________
Shri Maharan Aradhana Kendra
www.kab
.org
Acharya Shekalassagarsun Gyanmandir
कल्पसूत्र
मूळ
॥२
॥
琳瑯率漸瞭鄰鄰鄰鄰鄰激湖激撒撒撒琳琳琳琳琳激瞭瞭激源
कासवगुत्तेहिं, दोहिअ हरिवंस - कुल-समुप्पन्नेहिं गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइक्कंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुव्वतित्थयर-निद्दिढे माहणकुण्डग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए | पुव्वरत्ता - वरत्त-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं, जोगमुवागएणं आहारवक्कंतीए | भववक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भताए वक्कते ।। सू. २ ॥
समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, चइस्सामि त्ति जाणइ, चयमाणे | न जाणइ, चुएमि त्ति जाणइ, जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए। जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्कते, तं रयणिं च णं सा देवाणंदा माहणी । सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासमिणे पासित्ता णं पडिबुद्धा ।। सू. ३ ।।।
तं जहाः- गय-वसह-सीह-अभिसे य-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाण-भवण-रयणुच्चय-सिहिं च ।।१।। सू. ४||
तएणं सा देवाणंदा माहणी इमे एयारूवे उराले कल्लाणे सिवे धण्णे मंगले
瞭瞭都想煤激嫩嫩激瞭鄰撤離鄰激都撒激激離球球激激盟 瑞
For Private and Personal Use Only