________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
૯૦
અર્થ-રાગીની ચિકિત્સાના કામવાલેા માણસ. વધના ધરમાં ગમન કરે તે કૃતની પરીક્ષા કરવાથી રાગ दक्षित थाय छे. ॥ १ ॥
॥ अथ शुभदूतलक्षणम् ॥ शुकं वासो वसानः शुचिरपि धवलः श्यामलो वा सुरूपः स्वज्ञातिर्वा स्वगोत्रो धृतिमतिसहि तोऽलरुतो मंगलाढयः ॥ पद्भयां वा गोश्वयानै वहनमधिरुह्यागतः स्विंगितश्च प्राज्ञे तुष्टः स्व तंत्रः सच वर उदितः कार्यकर्ता विधिज्ञः ॥ १ ॥
२. ६ - धातु वस्त्र परिधान असो, पवित्र, गौरवरी, अथवा श्य. भवर्यु, ३पवान, आपण ज्ञातीनी, अथवा मा पण गोत्रो, धीर, बुद्धिभानू, असं डारयुक्त, पुष्पभासा કિ ધારણ કરનારી, પગથી આવેલા, બલદની ગાડીમાં કિવા ઘેાડાની ગાડીમાં બેસી આવેલા, અથવા પાલખી भां मेसीने यावे, अनु गित ( येष्टा ) साई छे, સંતુષ્ટ, સ્વતંત્ર એવેા દૂત હાય તા કર્મની સિદ્ધિ અવશ્ય થાય એમ નવું ૫૧ ॥ शुक्लांबराः फलकरा दूताश्र प्रियवादिनः ॥ अद्वितीयाश्च भक्ताश्व वैद्याव्हाने प्रपूजिता ॥ २ ॥
For Private And Personal Use Only