________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ श्रीकालज्ञानं सभाषांतरं
प्रारभ्यते ॥
॥मंगलाचरणम् ॥
यस्याः प्रसादमासाद्य, सद्यो विद्वान् भवेन्नरः॥ वाग्वादिनी भगवती, शारदा वरदास्तु नः॥१॥
અર્થ:--જેના પ્રસાદને પામીને પુરૂષ તરત વિદ્વાન થાય છે એવી જે વાવાદિની ભગવતી શારદા તે અમને વરદાનને આપવાવાળી થાઓ છે ?
॥ अथ कालप्रशंसा ॥ भ्रातः कष्टमहो महान्स नृपतिः सामंतचक्र च तत्; पार्वे सा च विदग्धराजपरिषत्ताश्चंद्रबिंबाननाः ॥ उन्मत्तः स च राजपुत्रनिवहस्ते बंदिनस्ताः कथाः; सर्व यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ २॥
For Private And Personal Use Only