________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys St Kalassagan Gyanmandi
कानि प्रविभान्ति तद्वत् । पुर्याश्चतुर्दिक्षु महत्तराणि, निर्वाणसमान्यतुलानि भान्ति ॥ ३५० ॥ बामेति यद्वद्गजदन्तसंबैनगैश्चतुर्भिः कनकाचलः सः। तथा पुरीयं गुरुवर्यमुक्ति-स्थानचतुर्मिः सततं विभाति ॥ ३५१ ।। सर्वे धनाऽऽढ्या निवसन्ति तत्र, कोटिध्वजाश्चेभ्यवरा अनेके । ततोऽधिकाः श्रेष्ठिवराः कियन्तो, न्यूनाच लक्षान हि केपि जैनाः ॥ ३५२ ।। अनेकविद्यालयमत्र भौपं, जैनीयकं चाऽपि विशालमस्ति । कन्यासुशिक्षाभवनं च नैक, सवेदशाला महती च राज्ञः ॥३५३।। सल्लेखशालाऽऽङ्गलपाठशालाः, सदौषधस्थानमनेकशो हि । स्त्रीणां चिकित्साभवनं विशालं, सद्राजकीयं पृथगस्ति तत्र ॥३५४||
(शार्दूलविक्रीडितम्)-आयुर्वेदिकमेषजालयमिहाऽनेकं वरीत्यते, वापी-प-तडाग-हारि-विविधाऽऽरामा: सरस्यस्तथा । उद्यान बहुलं नृपस्य महतामिभ्याऽऽदिकानामपि, स्वर्वेश्या इव भान्ति तत्र गणिकाश्चन्द्राऽऽनना भूरिशः ॥ ३५५ ।। विद्वांसो बहुशो वसन्ति जगति प्रख्यातकीर्तिव्रजा, विप्रा वैदिककर्मठा बुधवरा नित्यं स्वधर्म रताः । जात्याश्वा अमिता मदान्धकरिणः क्षोणीपतिर्धार्मिको, नीतिज्ञा वरमन्त्रिणो विजयिनी सेना यशस्कारिणी ।। ३५६ ।। सच्छीलाः कुलजाङ्गनाः सुनयनाः पूणेन्दुविम्बाऽऽनना, नाऽनीतिर्न च दुष्कृतं न च भयं चौराऽऽदिजं कर्हिचित् । प्राकारेण सुदुर्गमा सुरपुरी जाहस्यमानाधिका, नानाभौमिकतुङ्गसौधपटली लेलिह्यते चाऽम्बरम् ।। ३५७ ॥ ( उपजातिः)-वृहल्लघुद्वारमपूर्वमस्या-श्चतुष्प. थाऽऽदिर्विपुलो बनेक: । सद्राजमार्गो विपणिः प्रहश्या, महाऽऽपणाऽऽली बहुधा विभाति ।। ३५८ ॥ घण्टापथोऽप्यत्र विशेष
रम्यः, सर्वत्र पुर्यामतिविस्तृतश्च । रथ्या वृहत्याः परिशोभमानाः, सौगन्धिकादेविपणिश्च तासु ॥ ३५९ ॥ राठोरवंशं समल- | |कारिष्णुः, श्रीमान्महीयान् गुणवान् नयज्ञः । शार्दूलसिंहो वसुधाधयोऽस्ति, सर्वाः प्रजाः पाति पितेव नित्यम् ।। ३६०॥
MAHARASHTRA
For Private And Personal use only