SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Kalasagaran Gyanmada 43 COACALCCARROAD | ॥ ३२३ ॥ विहृत्य तस्मादयमाजगाम, भिन्नासराऽऽख्य नगरं प्रसिद्धम् । पुरप्रवेशाय गुरोरमुष्य, चारूत्सवं चारिहस्थलोकाः ॥ ३२४ ।। इत्थं प्रविष्टः पुरमेष सूरि-भवाऽऽमयोन्मूलनरामबाणम् । अमोघभैषज्यमहोपदेशं, ददौ सभायां महता स्वरेण ॥ ३२५ ॥ गङ्गासहेराऽऽदिकपत्तनानि, गत्वा सुचैत्यं गुरुमन्दिरं च । विलोकयञ्छीप्रभुरेलदादा-जीत्याख्यमैक्षिष्ट गरिष्ठभक्त्या ॥ ३२६ ।। अथाऽऽगमद्विक्रमपत्तनं स, सच्छिष्यवृन्दश्रितपादपभः । स्वीयाऽन्यदीयाऽखिलशास्त्र-सिन्धुपारीण आनन्दघनो वुभूषुः ।। ३२७ ।। श्रीपूज्य आसीत्स हि कालिकाता-पुर्यां तदानीं तत एव पत्रम् । लिलेख विस्पष्टतया यतीनामिहस्थिताना बहुमानपूर्वम् ।। ३२८ ॥ अहं हि मुम्बापुरि सर्वसंधै-यस्मा अदा सरिपदं वराय । समरिमन्त्रं विधिवत्सुविद्व-त्तमाय शान्त्यादिगुणाऽऽकराय ॥ ३२९ ॥ आचार्यपट्टे समतिष्ठिपञ्च, स सूरिवों जिनकीर्तिमूरिः। ऐता स्वकीयाsखिलशिष्यवगैः, तत्पत्तने शीघ्रमतो लिखामि ।। ३३० ॥ (युग्मम् ) यदेतकस्याऽभिमुखं वजित्वा, सर्वोपकृत्या स हि बन्दनीयः । तदानुकूल्ये सततं भवद्भिः, स्थेयं समस्तैर्निजशिष्यवद्धि ॥ ३३१ ॥ महीयसचाऽस्य विशेषसेवाऽ-वश्यं विधेया मनसा च वाचा । कायेन चाऽस्त्येष यतो गरीयान् , कस्यापि हान्या न हि तस्य भाव्यम् ।। ३३२ ।। एतन्मदुक्तं हृदये निधाय, तदीयभक्तौ यतितब्यमेव । चातुर्यशीला: सकला भवन्तः, परेगितज्ञा निपुणा हि सन्ति ।। ३३३ ॥ श्रीसंघमप्येष विलिख्य पत्रं, प्रागेव सर्व समबोधयच्च । यदेष गच्छाधिपतिः समस्त-जैनाऽऽगमाऽऽदेरतुलपविद्वान् ॥ ३३४ ॥ बहुश्रुतो वृद्धपुमांश्च गच्छे, मुक्तः कपायाऽऽदिकदोपजातैः । समस्तसूरिव्रजमौलिरत्ना-पितखिगुप्तः परिषेवणीयः ॥३३५॥ ईरग्गुरुर्भाग्यवशादुपैति, धियेति सर्वे करणत्रयेण । सेवध्वमेतं सततं तदीय-मनोऽनुकूला भवताऽतिमात्रम् ॥ ३३६ ।। ईदृक् 44.CASH For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy