________________
Shri Mahaviran Amchana Kendra
अथ चतुर्थः सर्गः
KKKRKAR
(उपजातिः)--अथाऽसको श्रीजिनकीर्तिमरि-युग्माऽष्टनन्देन्दुमिते सुवर्षे । वालोतरायां पुरि निश्चिकाय, कर्तुं चतुर्मासमनेकशिष्यैः ॥ १॥ आसीत्तदा दुःसह उष्णकाला, समाप्तकल्पस्थितकतुकामः । वारं कियचाऽऽगत एप नाको-डातीर्थयात्राकृतये च तत्र ।। २॥ मार्गे जसोलाऽभिधपत्चनेऽसौ, तस्थौ कियन्तं समयं महात्मा । विलुम्पकाऽऽवासकदम्बपूर्णे, मनोरम चैत्यमसावपश्यत् ।। ३॥ (वसन्ततिलका)--आलोक्य तच्छिखरशोभितभव्यचैत्य, चाऽन्तः प्रविश्य जिनबिम्बमदेवताऽसौ। आशातना बहुविधा जिनमन्दिरस, कुर्वन् प्रदक्षिणमथाऽस्य गुरुलुलोके ॥ ४॥ तासां निराकृतिचिकीः सुगुरुमहीयान् , तत्रोपदिश्य बहुधा जनताः समेताः । देवाऽऽलयेऽनुचितकृत्यमुदीक्ष्य भन्या, निमन्ति नो नियतदुर्गतिमियूरतिह ॥५॥ अज्ञानिनां जनिमतां हृदि चिन्तनाथे-मावश्यकी जिनवरच्छविरागमोक्ता । छमस्थिता यह तद्विमुखा भवन्ति, तेऽधः पतन्ति न हि तस्य कदापि मुक्तिः।। ६ ।। एतद्विमृश्य सकला उचितप्रबन्ध, धर्माभिमानि-सुजनाः सधना महान्तः । पुण्यं महचिनुत चैत्यमिदं दयध्वं, न्यायोपपत्रकमलामचलां कुरुध्वम् ॥ ७॥ पीयूषतुल्यगुरुराजमहावाक्य-माकये सादरममुष्य गुरोः समक्षम् । वालोचरापुरनिवासिजना जसोल-ग्रामाऽधिवासिजनता उभये मिलित्वा ॥ ८॥ चन्दा विधाय परिलब्धधनस्तदैव, तस्योइति बिदधिरे प्रतिमार्चनाऽऽदि । कर्तु जनज विनियुज्य जना महेभ्या, आशातनां च सकलां गमयाञ्चकार(म्बभूवुः) ॥९॥ (युग्मम् ) लाभाऽतिशायमवगत्य ततो विहृत्य, मासे शुचौ शुभदिने समुपैच तत्र । वर्षतुवासकृतये सकलाश्च पौरा, विज्ञप्तिमस्य
For Private And Personal Use Only