________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
CA%
EOCALCANA%A5%258
&ानः सच्छ्रियम् ।। १०९ ।। (युग्मम् ) वर्षे नाग-धराग्रहेन्दुतुलिते मासे तपस्ये शुभे, पक्षे स्वच्छतरे तिथौ मधुरिपोर्गीर्वाण
वन्ये दिने । श्रीमद्विक्रमनामधेयनगरे जाते गरिष्ठे महे, त्रिंशद्गुणभूषितं गुरुतरं सौरं पदं प्राप्तवान् ॥ ११० ॥ सोऽयं श्रीजिनहंसमरिरनिशं दादेतु नः सच्छिवं, सद्भक्ता सदसि प्रवादिनिवहाऽशेष-प्रभाहारकः । योगीन्द्रः क्षिति--सन्तताऽमलयशाः प्रौढप्रतापानलः, संसारार्णवतारकः शुभधियां सद्भक्तशर्मप्रदः ॥ १११ ॥ (युग्मम् ) अब्दे चाण-गुणाङ्क-भूमितुलिते सम्बत्सरे बैक्रमे, माघे मासि सिते दले गुरुदिने सत्पूर्णिमायां तिथौ । दुगे विक्रमसत्पुरे बहुविधैरारब्धचारूत्सवै-राचार्याऽऽसनमध्युवास महिमाऽकूपार उग्रप्रभः ॥११२ ।। सेप श्रीजिनचन्द्रसरिरखिलाऽऽशाव्याप्तकीर्तिबजो, मार्तण्डयुतिमावहन बुधवरांस्तोतोषयन् विद्यया । श्रीसंघ परिमोदयन्नतितरां चन्द्रश्चकोरानिव, व्याख्यानाऽमृतपायनरहरहस्तन्तन्तु शं नः सदा ॥११३ ॥ वर्षे तर्क-शङ्कि-चन्द्रगणिते सूर्जे सुमासेऽसिते, पक्षे चन्द्रसुवासरे फणितिथावाचार्यतामाप्तवान् । श्रीमद्विक्रमसु| प्रसिद्धनगरे जाजायमानोत्सवे, श्रीमच्छ्रीजिनकीर्तिमरिरनिशं बोमोतु नः श्रेयसे ।। ११४ ॥ (उपजातिः)-तुरङ्ग-तर्कग्रहचन्द्रवर्षे, माघेऽसिते भोगितिथौ सुवारे । समीयिवान् सूरिपदं जिनाऽऽदि-चारित्रसूरिर्जयतु प्रविद्वान् ।। ११५ ॥
(मालिनी )-खरतरगणनाथः सञ्चरित्रः पवित्रः, कृत-विविध-तपस्या-निर्धताऽशेषपापः । अधिगत-कतिशास्त्रः प्राप्तभूरिप्रतिष्ठः, स भवतु जिनचारित्राऽभिधः श्रेयसे नः ॥ ११६ ॥ (इन्द्रवजा)-स दीनबन्धुः करुणैकसिन्धु-युगप्रधानो विगताभिमानः । प्रविस्तृणातु प्रभुरेष शर्म, प्रभावकः श्रीजिनभद्रसरिः ।। ११७ ।। (शार्दूलविक्रीडितम् )-पत्रिंशद्गुणरत्नवारिधिरसौ सच्छङ्खवाले कुले, जातः स्वीय-विशुद्ध-गच्छ-जलज-प्रोल्लासने भानुमान् । पादाब्ज-प्रणताऽखिल-क्षितिपतिः सद्दीप
For Private And Personal use only