________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्रसूरि
चरित्रम्
॥ ५८ ॥
www.kobatirth.org.
सूरिः, पट्टं तदीयविमलं समलञ्चकार । सूर्यः सुराद्रिमित्र जैनजनाऽब्जबन्धुः, पापौध-गाढ - तिमिर - ब्रजनाशकारी ॥ १०० ॥ (उपजातिः) - अमुष्य पठ्ठे जिनरत्नसूरि-रध्यास्त सर्वाऽऽगम-पारहवा । वादीन्द्र जिष्णुः प्रभविष्णुरेष, दिगन्त-विख्यातविशालकीर्तिः ॥ १०१ ॥ श्रीजैन चन्द्रोऽभवदेतदीय-पट्टे निषण्णः शरदिन्दुकीर्तिः । विद्यानिधिस्तच्वविचारदक्षा, संसारकूपाञ्जनतोद्धरिष्णुः ॥ १०२ ॥ विद्वत्तमः श्री जिनसौख्यसूरि-रुपाविशच्चारुतदीयपट्टे । सर्वासु दिक्षु प्रततान कीर्त्ति प्रावृबुधद् भूरिजनांश्च तत्रम् ॥ १०३ ॥ ( वसन्ततिलका ) – तत्पट्ट - मेरुशिखरोदित- लोकचक्षुः, सल्लोक -हृद्य-कुमताऽन्धनिराकरिष्णुः । निर्वाण-पद्म- विचकास नहेतुभृतः, प्रादिद्युतजगदिदं जिनभक्तिरिः || १०४ ॥ एतत्क्रमाब्ज- मकरन्द- मिलिन्द एष, योगीशवृन्द परिजुष्ट-पदाऽरविन्दः । विश्वाऽतिशायियशसा परिपूरिताऽऽशः, प्रज्ञाऽधिकः समभवअिनलाभसूरिः ।। १०५ ।।
( शार्दूलविक्रीडितम् ) — अध्यग्न्यैष्ट - वसुन्धराप्रमिति के श्रीवैक्रमे वत्सरे, मासे चाऽऽश्वयुजे सुमेचकदले स्मारे तिथौ सत्पुरे | गूडाख्ये प्रतिपद्य सूरिपदवीं गुर्वासने तस्थिवान् स श्रीमाञ्जिनचन्द्रसूरिरनघः श्रीसङ्घभूत्यै भवेत् ।। १०६ ।। रम्ये सूर्यपुरे कुशाग्रमतिमाञ्जाते च चारुत्सवे, श्रीमद्गौरवमासनं सुविधिनाऽध्यासिष्ट सूरीश्वरः । श्रीमच्छ्रीजिनहर्षरिरपरो भास्वा निवोद्यन् क्षितौ, शान्त्यादिप्रगुणाऽऽकरो विजयिनामग्रे सरोऽस्तु थिये ।। १०७ ।। श्रीमद्विक्रमहायने दल-निधानाऽष्ट- क्षमासं ख्यके, मार्गे मासि सिते दले गुरुदिने लक्ष्मीपतेः सत्तिथौ । ख्याते विक्रमपत्तने सुविहिते संघेन चारुत्सवे, आचार्यासनमारुरोह विधिवलग्ने शुभे यः सुधीः ॥ १०८ ॥ स श्रीमजिनपूर्वकः सुमहिमा सौभाग्यसूरीश्वरो, नानाशास्त्रविचक्षणः सुगरिमा चारित्ररत्नोउवलः । मोहाऽरातिविषूदनः सुभविनां पापौघविद्रावणः, षट्त्रिंशद्गुणधारकः प्रणमतां तन्तन्तु
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
प्रथमः सर्गः ।
।। ५८ ।।