________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१५
तत्रवंशे प्रथमतो जायलनगराधीश राजपुत्र राउत वीरसिंह : प्रतिबोधितः सचातीवा खेटकाशक्तः तस्मिन् समये श्रीजयशेखरसूरिः नागपुरात् विहारं कुर्वन् तत्र वने स्थितः तदा तेन आखेटकात् आगच्छता दृष्टास्तेनोक्तं ग्राममध्ये समागच्छन्तु तदा गुरुमिः प्रोक्तं आखेटकशपथं करोषि तदा ग्राममध्ये समागमिष्यामः तदा तेन गुरुवचसा कथंचित् शपथं कृतं गुरवः ग्राममध्ये समागताः ततः प्रतिदिनं गुरुपार्श्वे समायाति ततः रात्रिभोजनं त्यक्तं ततः क्रमेण श्रावको जातः कटोतियागोत्रे अजमेरा ब्राह्मणः ॥ संवत् १२ - १३ भद्रेसर गाममां है नरसिंहगुरुना उपदेसथी साह श्रीसोल्हा पुत्रजगडू अन्नदाता रायासाधार विरुदो विख्यातः ॥ श्रीमालवंशे बीजोजगडू ललवाँणी माथासरो मंडोवरे साह श्री हेमराज साल्हावतगोत्र पोकरणा वास चौकडी सिहारे तिणरो कवित्त गयौ माहनि ६ संवत् १२३६ श्री धवलनगरे वीरधवलराज्ये श्रीवस्तुपालतेजपालः संजातः मूलसंबधः अणहिल्लपुरपाटण साह आसराजपिता मातासुरानुवास्तव्य साह आभूसुता कुँअरि तत्र साह आसराजमेलापकसंबंधः, श्रीहरिभद्रसूरिणा कृतः पोरवाडगोत्रे पाटणनगरे राजारामुंहता था संवत १२९९ वर्षे वस्तुपाल स्वर्गगतः तदनु तेजपाल १० वर्षे स्वर्गे गतः ।
॥ अथ साढीवारे ज्ञातिः श्रीमाले १ उवएसवालनगरे २ पल्लीपुरे ३ मेडते, ४ वग्धेरे ५ वरडिंडुयाणनगरे ६ षष्ठेलके ७ मायले, ८ राजन् हर्षपुरे ९ नराण नगरे १० टिंटोलके ११ पुष्करे १२
For Private And Personal Use Only