________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
तज्वालने रूप्यं जातं, तेन प्रासादः कारितो गर्दभमुद्राथ कारिता: तदनंतरे सा० असाख्यस माता श्रीशझुंजय यात्रायै गता पत्तने व्यवहारिणां पुरउद्धारकतया द्रव्यं याचितं तैरुक्तं त्वं कासि तयोक्तं भंसाख्यस्थमाताहं तैः प्रोक्तं भंसाऽसद्गृहे जलं वहन्ति तथा पत्रेणोपहासो ज्ञापितः, मदहिया नाणकेन रूपारेलेतिवरदानं दत्तं तदा गदीया शाखायां पीपाडपुरे चैत्यं कारितं तसात् पीपाडेतिशाखा निर्गता पीपा डामांहिसुंगोगडशाखा नीसरीगोगड बेटेरेनामे पीपाडागोत्रोत्पत्तियथा पीपाडनगरे गोहिलौतवंशे करमसिंह प्रतिबोधितः श्रीजयशेखरसूरिभिः सिकारजायआयोथो रातेचूरमो खातांकीडीयां मुंहडे मूछांलागी' पछेदीवेसुंजांणी पछे प्रतिबोधहूवो, तिणसुं पीपाडागोत्रे अच्छुप्ता माता पूज्यते इतिपीपाडागोत्रोत्पत्तिर्जाताश्संवत् ११०१ पूर्व उपकेशवंशीयाः सहल श्रावकत्वं जातः तस्य पुत्र ४अंबदेव१ बलदेव २ असेत्याहः शुभः, अंबरा चोरबेडीया तिणमें प्रतिशाखा १८ नींवरा भटनेर चोधरी भैसरा गोलव ॥ जांबड गोत्रोत्पत्ति यथा जांबड गोत्रे पूर्व राजपुत्र यादव पूर्व मंडलीक गोत्रे ततो मत्तोष्ट्र देख जर्बट विदारणात् जांबड इति ।
छजलाणी गोत्रोत्पत्ति यथा यदा चैतेषां राजपुत्रेभ्यः श्रावका: कृताः तथापि कुलदेवी पशुमेव षष्ठेमासि नवरात्रिषु नवछागान् बलिं याचते तदा गुरुभिर्विद्याबलेन सा कृष्टा वाचां गृहीत्वा मुक्तास्तद्वचनेन जायलनगरस कूपमध्ये निक्षिप्ता एतेषां वंशीयः कोपि तं कृषकं न पश्यति तद्दिनात् गोत्रजा देवी न पूज्यते ।
For Private And Personal Use Only