________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०८
Acharya Shri Kailassagarsuri Gyanmandir
'भणियंतित्थय रेहिं' महाविदेहे भवम्मितइयंमि, तुह्माणचेवगुरुणो, मुकं सिघं गमिस्संति || १ || श्री अभयदेवसूरिपदे संवत् १९६७ वर्षे आषाढ वदी ६ श्री चित्रकूटे पट्टाभिषेकः श्रीजिनवल्लभसूरि : ४६ श्रीपिंडविशुद्धि प्रकरणादिकर्त्ता चित्रकूटे चामुंडादेवी प्रतिबोधी २५ काव्यकरी सम्यक्तधारणीकीधी, अन्यदावागडदेसे १८ सहस्र श्रावककीधा, तीयेरे, महुकराखरतरशाखानीकलीते सोरठदेसे प्रसिछे, संघपट्टी प्रकरणकीधो, पंचतीर्थंकर स्तवन, भावारिवारणवीरस्तवकर्त्ता जांणिवा, तत्पदे श्रीजिनदत्तसूरिः तत्पदे श्रीमणिमंडितभालस्थलजिनचंद्रसूरिः तत्पदे पत्रिंशदवादी जेता श्रीजिनपतिमूरिः इत्यादिक्रमसे, प्रत्यक्षसिद्धपद्मावती श्रीजिनप्रभसूरिः श्रीजिनमाणिक्यसूरिः पदविभूषितश्रीजिनचंद्रसूरिः, इति श्रीयुगप्रधान सूरिणां स्थविरावली " इयं भिन्नभिन्नगच्छोत्पन्नयुगप्रधानस्थविराणां स्थविरावली नतु एकगच्छोत्पन्नानां स्थविराणामिति, विशेषस्तु संप्रदायतो ज्ञेयमिति, अथराजगच्छाधिकारोवर्ण्यते, तिहांप्रथमयुगप्रधान श्रीजिनदत्तस्वरिजीने दशदशहजारकुंटुंबसहित ४ राजाओंको प्रतिबोधे इस - तुझें श्रीजिनदत्तसूरिजीका राजगछभया, तत्संबंधो यथा - चालोसंघ सबपूजनकूं गुरु समस्या सनमुख आवतहेरे ' ॥ चा ० ॥ आनंदपुर पट्टन कोराजा गुरुशोभासुण पावत हेरे ॥ चा० १॥ भेज्यानिजपरधानवुलाणें नृपअरदास सुणावत हेरे ' ॥ चा० ॥ लाभजांणगुरुनगरपधारे भूपतिआय वधावतहेरे ॥ चा० २॥ राजकुमरकोकुष्ट मिटायो अचरजतुरत दिखावतहेरे ॥ चा० ॥
For Private And Personal Use Only