SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७२ गुरुवासरे गुणनिधौ देशे च श्रीविक्रमे, पत्रिंशगुणराजिते वरपदे स्थाप्यो हि योगीश्वरैः, जीव्याच्छ्रीजिनहंसमरिसुगुरुर्मान्यः सदा वाग्मिनां ॥ १३ ॥ संवत्सायकतिस्रअंकवसुधासंख्ये सुलग्नोदये, धार्मिण्यां तपमासकेशनियुते दुर्गे च श्रीविक्रमे, श्रीमच्छ्रीजिनहंससूरिसुगुरोप्राप्तं पदं वाक्यतस्तेऽमी श्रीजिनचंद्रमुरिगुरवो नन्दतु भट्टारकाः ॥ १४ ॥ रसशरनिधिचन्द्रे विक्रमाब्दे सुमासे, असितशशिसुघने कार्तिके पंचमीशे, सुगुणमुनिपवर्यः, शर्मकृन्नित्यचर्यः, जयतु जिनसनाथः कीर्तिसूरीश्वरः सः, ॥१५॥ वर्षे वर्षगुहास्यनन्दवसुधासंख्ये शुभे मासके, माधे कृष्णसुघस्रपंचमीदिने प्राप्तं पदं चोत्तम, श्रीखरतरगणनायकः सुविहितानुष्ठानचर्यावरः, श्रीमजिनचारित्रसरिः सुगुरुीमान्सदा नन्दतु ॥१६॥षत्रिंशद्गुणरत्ननीरनिलयः श्रीशंखवालान्वयः, प्रस्फुल्लामलनीरसंभवगणाव्याकोसहंसोपमा, क्षोणिनायकनम्रकर्मदलना दीपाख्यसाध्वंगजाः, शर्म:श्रेणिकरा जयन्तु जगति श्रीकीर्तिरत्नाव्हया ॥ १७ ॥ श्रीमजिनकृपाचन्द्रसूरे जगति यशसा ते धवलिते, पयः पारावारं करिवरमभौमं कुलिशभृत् , कपकैलाशं सुरवरः सुधां च मृगयते, कलानाथं राहुः कमलभवनोहंसमधुना ॥१८॥ अन्धिलब्धिकदंबकस्य तिलकोनिःशेषमूर्यावलेरापीडः प्रतिबोधनैपुण्यवतामग्रेसरोवाग्मिनां दृष्टान्तो गुरुभक्तिशालिमनसां मौलिस्तपःश्रीजुषां, सर्वाश्चर्यमयो महिष्टसमयः श्रीगौतमः । स्तान्मुदे ॥ १९ ॥ वन्दामिभवाहूं, पाईणं चरमसयलसुयनाणिं, सुत्तस्सकारगमिसिं, दसाणुकप्पेयववहारे॥२०॥अस्या भावार्थो यथा१श्रीमहावीरस्वामी ७२ वर्षायुः, उससमय१-२ निन्हवहवा, २ सु. For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy