SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रो रक्षणं तचरान्त वास यतियः २०२ ॥४ खानि इंद्रियाणि, रः कामः तौ त्रस्पति वशं नयन्ति ये ते खरताः साधुजनास्तेषां मध्ये राजन्ते शोभन्ते ये ते खरतराः, ॥५खः सुखं, भावसमाधिलक्षणं कचिड, इति डप्रत्ययः तस्य रो रक्षणं तत्चरन्ति कुर्वन्ति ये धातूनामनेकार्थत्वादिति खरतराः - ॥ ६ खादीनां ये जनास्तेषां रो भयं तत् विध्वंसयति, यः सः खरतः, ताय विधौ रोध्वनि सिद्ध शुद्ध प्रसिद्ध विशुद्ध सिद्धान्तवचननिर्वचनलक्षणो येषां ते खरतराः - ॥ ७ यद्वा खं संविद् तत्र रतास्तत् पराः खरताः मुनिजनास्तान् राति (अर्थात् ) सम्यग् ज्ञानादि ददति ये ते खरतराः ॥८ खः खड्गः तद्वत् खरास्तीक्ष्णाः कुमतिमतिविदारणे ये ते खराः तानं तस्कराणां जिनमतप्रद्वेषिसकुवादिजनलक्षणानां, रा इव वज्रा इव ये ते तराः, खराश्च ते तराश्च खरतराः ॥९ खं स्वर्ग राति (अर्थात् ) भक्तजनानां ददति ये ते खराः ॥ अतिशयेन खरा ये ते खरतराः इत्यादि हारयासो कमलाभया, जीत्या खरतर जाणिया । तिनकाले श्रीसंघमे, गच्छदोय वखाणिया ॥१॥ इसीतरे सुविहित पक्षधारक श्रीजिनेश्वरसूरिजी वीरनिर्वाणात् १५५०, विक्रमसंवत् १०८० में खरतर विरुद्धको प्राप्त भए, तबसें, कोटिकगच्छ, चंद्रकुल, वयरीशाखा, खरतर विरुद, इस नामसें, स्थविरसाधु, नवा साधुवोंकों कहने लगे, इहांसें मूलकोटिक गच्छका नाम, खरतर गच्छ प्रसिद्ध हुआ दूसरे दिन विरोधियोंने विचार कीया कि प्रथम उपाय तो व्यर्थ हुवा, अब For Private And Personal Use Only
SR No.020406
Book TitleJinduttasuri Charitram Purvarddha
Original Sutra AuthorN/A
AuthorChhaganmalji Seth
PublisherChhaganmalji Seth
Publication Year1925
Total Pages431
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy