________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
३६ दालि ३७ पप्पड ३८ वडी ३९ विस्सारणं नासणं, ४०, अकंदं ४१ विकहं ४२ सरिच्छुघडणं ४३ तेरिच्छसंहावणं, ४४, अग्गीसेवण ४५ रंधणं ४६ परिख्कणं ४७ निस्सीहियाभंजणं, ४८॥ ४३९ ॥२॥ छत्तो ४९ वाणह ५० सत्थ ५१ चामर ५२ मणोणेगत्त, ५३ मभंगणं, ५४ सचित्ताणमचाय ५५ चायमजिए ५६ दिट्ठीइनो अंजली, ५७ साडेगुत्तरसंग भंग ५८ मउडं ५९ मउलि ६० सिरोसेहरं, ६१ हुड्डा ६२ जिडहग्गेड्डियाइरमणं ६३ जोहार ६४ भंडकियं, ६५ ४४० ॥३॥ रेकारं ६६ धरणं ६७ रणं ६८ विवरणं वालाण ६९ पल्हठियं, ७०, पाउ ७१ पायपसारणं ७२ पुडपुडी ७३ पंकं ७४ रओ ७५ मेहुणं, ७६ जूया ७७ जेमण ७८ गुझ ७९ विज ८० वणिजं ८१ सेझं ८२ जलं ८३ मझणं, ८४, एवमाईय मवञ्जकजमुजुओवजेजिर्णिदालए, ४४१॥
॥४॥ व्याख्या तत्र जिनभवने एतच्च कुर्वन् आशातनां करोति इति फलितार्थः आयं लाभं ज्ञानादीनां निःशेषकल्याणसंपन्नतावितानाविकलबीजानांशातयति विनाशयति इति आ. शातना शब्दार्थः तत्र खेलं मुखश्लेष्माणं जिनमंदिरे त्यजति, १ तथा केलिं क्रीडां २ करोति, तथा कलिं वाकलहं विधत्ते, ३ तथा कलां धनुर्वेदादिकां तत्र शिक्षते, ४ तथा कुललयं गंडूषं विधत्ते, ५ तथा तांबूलं तत्र चर्वयति, ६ तथा तांबूलसंबंधिनमुद्गालमाविलं तत्र मुंचति, ७ तथा गालीनकारमकारचकारजकारादिकास्तत्र ददाति, ८ तथा कंगुलिकां लघ्वी महतीं
For Private And Personal Use Only