________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीः अथ द्वितीयः सर्गः ॥
तत्रादौ मंगलाचरणम् ॥
श्री तीर्थेशगणेशान् प्रणिपत्य सम्यग् इन्द्रभूति प्रमुखानाम्, गणाधिपानाञ्च चरित्रलेशं, खपरोपकृत्यै, विवृणोमि किंचित् ॥१॥ अथसम्प्रति एकादश श्रीवीरस्य गणाधिपाः, इन्द्रभूतिरग्निभूतिर्वा - युभूति गौतमाः ॥ २ ॥ व्यक्तः सुधर्मा मंडितमौर्यपुत्रावकम्पितः अचल भ्राता मेतार्यः प्रभासच पृथक्कुलाः || ३॥
अथ श्रीवीरनाथस्य, गणधरेष्वेकादशस्वपि, द्वयोर्द्वयोर्वाचनयोः, साम्यदास गणा नव ॥ ४ ॥ श्रीजम्ब्वादिसुरीणां, मोक्षमार्गविशुद्धये, चरित्रं कीर्तयिष्यामि, पवित्रं लोकभाषया ॥ ५ ॥ श्रीवैदेहं तीर्थपति, चन्दे विश्वगुणाकरं श्रीसुधर्म श्रीजम्बू, निष्ठितार्थ समृद्धये ||६|| केवल चरमो जम्बू, अथ श्रीप्रभवप्रभुः शय्यंभवो यशोभद्रः, संभूतिविजयस्ततः ||७|| भद्रबाहुः स्थूलभद्रः, श्रुतकेव लिनो हि षट्, महागिरिसुहस्त्याद्या, वज्रान्ता दश पूर्विणः ॥ ८ ॥ श्लोकार्थेनाग्रे प्रयोजनं भावि || सारं सारं श्रुतांगीं, कारंकारं गौरवे प्रणतिं च क्रमाचरित्रं सर्गे, द्वितीय के वच्मि श्रेयोर्थ ॥ ९॥
अब श्री चौवीशमा भगवान श्रीमहावीर स्वामीसें लेकर आज पर्यंत पट्टपरंपरा, मूलनूरियोंका, अन्याचार्यादिकोंका किंचित् वृत्तांत लिखता हुं ॥
For Private And Personal Use Only