________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक |
९५
1 हे देव ! यह मेरी स्वतंत्रता मुझे देनेकेलिये आप मेरे हृदयमें प्रवेश कीजिये ॥ ९४ ॥
अनुलोम प्रतिलोम सकल इलोकः । नयाभवागोद्य द्य गोवार्त्तभयार्दन । तमिता नयजोतानुनुताजेय नामित ॥ ९५ ॥
नर्दयति-— गतप्रत्यागत्तार्द्ध इत्यर्थः । हे नः पूज्यपुरुष । दया एव आभा रूपं यस्यासौ दयाभ: तस्य सम्बोधनं हे दयाभ दयारूप । ऋता सत्या वाक् वाणी ऋतवाक् सत्यवचनम्, आसमन्तात् उद्यत इत्योद्यम्, ऋतवाचा सत्यवाण्या ओयं आकारं यस्यासौ ऋतवागोद्यः तस्य सम्बोधनं ऋवागोद्य । द्य खण्डय गौर्वाणी, वार्त्तव वाते, गो: वार्त्त गोवा वचनवार्त्ता । भयानां अर्दनः विनाशकः भयार्दनः । गोवर्त्तिन भयार्दनः गोवार्त्तभयार्द्दन: अथवा गोवार्तेन भयादेनं यस्मादसौ गोवाभयार्दनः तस्य सम्बोधनं हे गोवा भार्दन वचनवार्त्तया भयनाशक । तमिताः खेदरूपाणि दुःखानीत्यर्थः नयैर्जयनशील : नयजेता त्वमिति सम्बन्धः । हे अनुनुत सुपूजित इत्यर्थ: । अजेय अपराजेय अजय्य इत्यर्थः । नताः प्रणता: अमिता अपरिमिताः इन्द्रादयो यस्यासौ नतामितः तस्य सम्बोधनं हे नतामित । एतदुक्तं भवति - हे नः, दयाभ, ऋतवागोद्य, गोवार्त्तभयार्द्दन अनुनुत अजेय नतामित नयजेता त्वं यतस्ततस्त्वं तमिताः दुःखानि द्य खण्डय । अस्माकं अनुक्तमपि लभ्यते ॥ ९५ ॥
हे नमिनाथ ! आप पूज्य पुरुष हैं, दयारूप हैं । अनेकान्तरूप सत्यावाणीके द्वारा ही आपका स्वरूप जाना जाता है । आपकी कथामात्र कहनेसे ही संसारिक सम्पूर्ण भय नष्ट हो जाते
For Private And Personal Use Only