________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
स्थाद्वादग्रन्थमाला ।
हे स्वामिन् ! यह मोक्षरूप सुख मुझे भी दीजिये तथा मेरी रक्षा भी कीजिये ।। ८७ ॥
गतप्रत्यागत भागः।
नय मा स्वर्य वामेश शमेवार्य स्वमाय न दमराजर्त्तवादेन नदेवार्तजरामद ॥ ८८ ॥
नयेति-नय प्रापय । मा अस्मदः इबन्तस्य रूपम् । सु शोभन: अर्यः स्वामी स्वर्यः तस्य सम्बोधन हे स्वर्य सुस्वामिन् । वामेश प्रधानेश । शमेव सुखमेव । आर्य साधो । सुष्ठु अमावः स्वमायः तस्य सम्बोधनं हे स्वमाय । न नत्वर्थे । अथवा आ संमतात् अर्यते गम्यते परिच्छिद्यते यः सः आर्यः र्य इत्यर्थः, आर्यस्य स्वः आत्मा आर्यस्वः, तं मिमीते इति कतरि कः, आर्यस्वमं अयनं ज्ञानं यस्यासौ आर्यस्वमायनः स्वस्वरूपप्रकाशक इत्यर्थः, तस्य सम्बोधनं हे आर्यस्वमायन । दमस्य इन्द्रियजयस्य राजा स्वामी दमराजः । टःसान्तः । अथवा दमेन राजत इति दमराजः तस्य सम्बोधनं हे दमराज । ऋतं सत्यं वादः कथनं यस्यासौ ऋतवादः तस्य सम्बोधनं हे ऋतवाद सत्यवाक्य । इन प्रभो भास्वन् । देवः क्रोडा, आतै पीडा, जरा वृद्धत्वं, मदः कामोद्रेकः । देवश्च आत च जरा च मदश्च देवार्तजरामदाः न विद्यन्ते देवार्तजरामदाः यस्यासौ नदेवात्तजरामदः । नञ् प्रतिरूपकोयं झि संज्ञको नकारः अत: अनादेशो न भवति । तस्य सम्बोधनं हे नदेवार्तजरामद । एतदुक्तं भवति-हे अरनाथ स्वर्य वामेश आर्य स्वमाय आर्यस्वमायन वा दगराज ऋतवाद इन नदेवार्तजरामद मनु मा शमेव नय सुखमेव प्रापय । मां न दु:खमित्युक्तं भवति ॥ ८८॥
हे अरनाथ ! आप उत्कृष्ट नायक हैं तथा सबके स्वामी
For Private And Personal Use Only