SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८ स्थाद्वादग्रन्थमाला । हे स्वामिन् ! यह मोक्षरूप सुख मुझे भी दीजिये तथा मेरी रक्षा भी कीजिये ।। ८७ ॥ गतप्रत्यागत भागः। नय मा स्वर्य वामेश शमेवार्य स्वमाय न दमराजर्त्तवादेन नदेवार्तजरामद ॥ ८८ ॥ नयेति-नय प्रापय । मा अस्मदः इबन्तस्य रूपम् । सु शोभन: अर्यः स्वामी स्वर्यः तस्य सम्बोधन हे स्वर्य सुस्वामिन् । वामेश प्रधानेश । शमेव सुखमेव । आर्य साधो । सुष्ठु अमावः स्वमायः तस्य सम्बोधनं हे स्वमाय । न नत्वर्थे । अथवा आ संमतात् अर्यते गम्यते परिच्छिद्यते यः सः आर्यः र्य इत्यर्थः, आर्यस्य स्वः आत्मा आर्यस्वः, तं मिमीते इति कतरि कः, आर्यस्वमं अयनं ज्ञानं यस्यासौ आर्यस्वमायनः स्वस्वरूपप्रकाशक इत्यर्थः, तस्य सम्बोधनं हे आर्यस्वमायन । दमस्य इन्द्रियजयस्य राजा स्वामी दमराजः । टःसान्तः । अथवा दमेन राजत इति दमराजः तस्य सम्बोधनं हे दमराज । ऋतं सत्यं वादः कथनं यस्यासौ ऋतवादः तस्य सम्बोधनं हे ऋतवाद सत्यवाक्य । इन प्रभो भास्वन् । देवः क्रोडा, आतै पीडा, जरा वृद्धत्वं, मदः कामोद्रेकः । देवश्च आत च जरा च मदश्च देवार्तजरामदाः न विद्यन्ते देवार्तजरामदाः यस्यासौ नदेवात्तजरामदः । नञ् प्रतिरूपकोयं झि संज्ञको नकारः अत: अनादेशो न भवति । तस्य सम्बोधनं हे नदेवार्तजरामद । एतदुक्तं भवति-हे अरनाथ स्वर्य वामेश आर्य स्वमाय आर्यस्वमायन वा दगराज ऋतवाद इन नदेवार्तजरामद मनु मा शमेव नय सुखमेव प्रापय । मां न दु:खमित्युक्तं भवति ॥ ८८॥ हे अरनाथ ! आप उत्कृष्ट नायक हैं तथा सबके स्वामी For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy