________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
स्याद्वादग्रन्थमाला।
क्रियायाः । यत्र यस्मिन् सर्वज्ञविशेषे । देहिनः प्राणिन: सम्बन्धेन । . नयेन अभिप्रायेण । आशंसितं सम्भावितं । श्रेयः पुण्यम्, सत् शोभनम् । यः यश्च । द्वितीयार्थे व्याख्यायमाने च शब्दोऽतिरेक: सोऽत्र सम्बन्धनीयः । हे अज सर्वज्ञ । राजित: शोभितः । सन् भवन् । उत्तरार्थे क्रिया तिष्ठति तया सम्बन्धः कर्तव्यः ॥ ३७ ॥ शं स नायक निष्ठायाश्चेष्टायायत्र देहि नः । न येनाशं सित श्रेयः सद्यः सन्नजराजितः॥३८ ॥
शंसनेति-शं सुखम् । स पूर्वोक्त: । नायक: नेता प्रभुर्वा तस्य सम्बोधन नायक । निष्ठायाः मोक्षावाप्तेः । च अंय चशब्दः पूर्वार्थे दृष्टव्य: । इटायाः प्रियायाः । अत्रास्मिन् । देहि दीयताम् । न: अस्मभ्यम् । च । येन । अशं दुःखम् । सितं वद्धम् । श्रेय: श्रेयणीय: सन् । सद्यः तत्क्षणादेव । सन्ना विनष्टा जरा वृद्धित्वं यस्यासौ सन्नजरः तस्य सम्बोधनं हे सन्नजर । अन्यैरजितः अजितः सन् । वान्तपदैः सर्वत्र सम्बधनीयः । समुदायार्थः-यस्मिन् सर्वज्ञविशेषे प्राणिभिः स्तुतिमात्राद्वा पुष्पस्वभावाद्वा पुण्यं भावितं सत् प्रशंसायै भवति यश्च राजितः । पुष्पदन्त इति उत्तर श्लोके तिष्टति सोत्र सम्बन्धनीयः । स त्वं श्रेयः सन् हे पुष्पदन्त अज अस्मभ्यं शं देहि, येन सुखेन दुःखं सितं वद्धं न भवति तत्सुखं देहीत्युक्तं भवति ॥ ३८ ॥ . हे भगवन् पुष्पदन्त ! संसारी प्राणी आपका स्मरण करते हैं स्तोत्र पढ़ते हैं आपको नमस्कार करते हैं, इन छोटी छोटी क्रियाओंसे उन्हें जो पुण्य मिलता है यदि अनुमानसे भी उसकी
१ प्रथमान्तैः ।
For Private And Personal Use Only