________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
स्याद्वादन्यमाला |
यत् यस्मात् । न प्रतिषेधे । पुनातीति पावकः पवित्रः । नाग्निः । भवान् भट्टारकः । न प्रतिषेधे । एकोपि प्रधानोपि असहायोपि | नेतेब नामक इव । त्वं युष्मदः प्रयोगः । आश्रेयः आभयणीयः । सुपार्श्वकः
मतीर्थकरस्वामी । किमुक्तं भवति स्तुतिं करोति यः कोपं करोति यः तयोः द्वयोर्न न समानः किन्तु समान एव । ततः त्वं सुपार्श्वकः एकोपि सन् पावक इति कृत्वा नेतेव सर्वैरपि आश्रयः ॥ २९ ॥
हे भगवन् ! सुपार्श्वनाथ ! चाहे कोई आपकी स्तुति करे चाहे कोई आपपर क्रोध करे आप दोनोंके लिये समान है । दोनोंको पवित्र करनेवाले हैं । हे प्रभो यद्यपि आप एक हैं तथापि नायकके समान सबको सेव्य हैं ॥ २९ ॥
इति सुपार्श्वनाथस्तुतिः ।
मुरजः ।
चन्द्रप्रभो दयोजेयो विचित्रेऽभात् कुमण्डले । रुद्रशोभोक्षयोमेयो रुचिरे भानुमण्डले ||३०||
चन्द्रप्रभ इति — चन्द्रप्रभः अष्टमतीर्थकरः । दयते इति दयः रक्षकः । न जीयते इत्यजेयः जिंतारिचक्र इत्यर्थः । विचित्रे नानाप्रकारे । अभात् शोभितः भा दीप्तौ अस्य घोर्लङन्तस्य रूपम् । कुमण्डले पृथ्वीमण्डले मण्डलमिति वृत्तप्रदेशस्य संज्ञा । इन्द्र महती शोभा दीति र्यस्यासौ रुन्द्रशोभः । न क्षीयत इत्यक्षयः ।
१ एके मुख्यान्य केवलाः २ रुन्द्रो विपुलम् |
For Private And Personal Use Only