SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् । ॥ ५२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir अहं क्रमेण यौवनं प्राप्ताऽस्मि । अहं पितृभ्यां द्विजपुत्राय चहनाम्ने दत्तास्मि यतः स्त्रीणां वरः सम्पदनुरूपो भवति । अन्यदा केनाप्यौद्वाहिकेन कार्येण मां गृह एकाकिनीं मुच्या ग्रामन्तरं ययतुर्मे पितरी । मम पितरौ यस्मिन्नेव दिने ग्रामान्तरमगमताम्, तस्मिन्नेव दिने महे चट्टाख्यो विप्र आगात् । तदा पितरौ विनापि तस्य सम्पदनुसारेण स्नानभोजनादिभिरहमातिथ्यमकार्षम् । दिनात्यये तस्य शयनाय स्वगृहसर्वस्वं खट्वाप्रस्तरणमेकमदाम् । ततो मयाऽचिन्ति- " यदस्य पर्यङ्कः समर्पितः प्रसर्पत्सर्पायां गृहभूमौ कथमहं शये ! | तद्भीताऽहमस्य शय्यायां शये, गाढान्धकारावृतरात्रौ मां कोऽपि न द्रक्ष्यति । " इति निर्विकारेण मनसा तत्रैवाहमस्वाप्सम् ततश्चट्टो विप्रो मदस्पर्शन कामातुरोऽभूत् । लज्जया क्षोभेण विषयनिरोधेन च तस्य सद्यः शूलरोग उदपद्यत । स तु तेन पञ्चत्वं प्राप । तं गतप्राणं दृष्ट्वा भीताऽहमचिन्तयम्-" अयं द्विजो मम पापाया दोषेण मृत्युं प्राप, अद्य कस्य कथयामि, अत्र के उपायः ? किं करोमि ! अहमेकाकिनी तं गृहात् कथं निःसारयामि ? इत्यहं तद्वपुः कूष्माण्डमिव खण्डशोऽकार्षम् । गर्ते खनित्वा तत्रैव निधानमिव तं न्यधाम् । तंग पूरयिवोपरि समतलं कृत्वाऽमार्जयमलिपं च यथा हि तत् केनापि न ज्ञायते । तत्स्थानं पुष्पगन्धधूपैर्वासितं मया । अधुना मम पितरौ ग्रामान्तरादागतौ स्तः । राजाप्युवाच " हे कुमारि ! यदिदं त्वया कथितं तत्सर्वमपि किं सत्यमस्ति " ततः सा पुनरुवाच "हे राजन् ! एवं यानि कथानकानि शृणोषि तानि यदि सस्यानि तदा मयोक्तमप्येतत्सर्वं सत्यम् ? " हे नाथ ! नागश्रिया यथैव राजा विस्मापितस्तथा त्वमपि मां कल्पितकथानकैः किं प्रतारयसि !, जम्बूरूचे - हे सर्वाः प्रियाः ! अहं ललितावद् विषयलोलुपो नास्मि, For Private And Personal Use Only नागभी दृष्टान्तः । ॥ ५२ ॥
SR No.020402
Book TitleJambuswami Charitam
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherRamanlal Chhotalal Parikh
Publication Year1954
Total Pages65
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy