________________
Son Mahavir Jain Aradhana Kendra
Acharya Shri
K
agarur Gyarmandir
सोल्लक
श्रीजम्बू स्वामिचरित्रम् ।
दशन्तः।
॥४८॥
सोल्लककथा। एकस्य भुक्तिपालस्यैकोत्तमा घोटिकाऽभूत्। तां स पुत्रीमिव स्वयमलालयदपालयच्च। सोऽश्वद्विदं सोलकं नामपुरुषं समादिश्य तां वृततैलौदनादिभिरसेवत । परं च सोल्लको पोटिकाथै दचं स्वादुस्वादुभोज्यं किञ्चित्तस्यै दरवाऽधिकं स्वयमेव बुभुजे । सोल्लकोऽपि चिरं तया बञ्चनया घोटिकाजीवविषयमाभियोगिकं कर्जियामास, स तेन वञ्चनकर्मणा कालधर्म प्राप्य बने मूढः पान्थ इब दीर्घकालं तिर्यग्गतौ ब्राम्यन्नेकदा क्षितिमतिष्ठनगरे सोमदत्तनामकजाह्मणस्य सोमश्रीकुक्षिजः पुत्रो बभूव । सार्वती मृत्वा भवं प्रान्ता तस्मिनेव पुरे कामपताकागणिकायाः पुत्रीत्वेनोत्पन्ना । स सोझकजीवोऽपि मातापितम्म
स्पन्ना । स सोशकजीवोऽपि मातापितम्या पोष्यमाणः कणभिक्षया क्रमेण यौवनं पाप । IN धात्रिभिहरियष्टिवत् हृदयाने धार्यमाणा साऽपि वेश्यापुत्री क्रमेण यौवनं प्राप। तस्याः वपुःपावनयो रूपयौवनयोः परस्परं मूण्यभूषणसाऽत्यन्तं समानेवाभवत् । मालत्या प्रमरा इव तस्यां महाधनिका ग्रामतरुणाः परस्परं स्पर्धमाना अत्यन्तमनुरक्ता बभूवुः । सोऽपि
त, यतः कामः सर्वदूषो भवति । सा वेश्यापुत्री महाधनिभिर्भूपामात्यष्ठिपुत्रादिभिः सह । रममाणा तं ब्राझणसुतं तिरश्चकार, परन्तु स तां दृष्दैवाजीवत् । सा तु तं दरिद्रं दृष्ट्यापि न सम्भावयामास । यतो वेश्यानामयं स्वभावोऽस्ति NI यद्धनिनि रागो भवति न तु दीने । स ब्रामणसुतः कामबाणपीडितस्तत्पाचं त्यक्तुमसक्तस्तस्या दासत्वं स्वीचकार । स कृषिकर्माणि सारथ्य
जलवाहनं कण पेषणं च चके । तस्य किमप्यकार्य नामूत्, स बहिष्क्रियमाणोऽपि तदान बहिर्जगाम | तृषां बुभुक्षां भर्सना ताडनायपि सेहे । तस्मायुष्मासु पोटिकासहशीयहमामियोगिकं कर्म नार्जयिष्यामे यथा सोऽर्जयत्तथा, युष्माकं युक्तिकल्पनैरलम् ।
ततः कमलवस्युवाच-" हे नाथ ! मा साहसपक्षिवत् त्वं साइसिको मा भूः, तथाहि
.
॥४८॥
1
For Private And Personal use only