________________
ShaMahanirain AradhanaKendra
Acharya
S
a gar
Samander
.
शधमक |दृष्टान्तः ।
श्रीजम्बू
विद्यते, तस्मादिमामनन्यशरणां सपुत्रां गुर्विणी बजहृदयस्वमिव नाहं त्यक्तुं शक्नोमि । हे प्रातस्तमाद् गच्छ अन्यदा दर्शनं दद्याः, स्वामि- NI अहममुं समयमत्रैव यापयिष्यामि ख मा कुष्य ।" ततो मेवरथस्तं प्रबोथं प्रबोधमतिखिनः पुनस्ततो निरगमत् । यतोऽतिजडे मरे चरित्रम् । हितोऽपि जनः किं कर्तुं शक्नुयात् ।।
अथ विद्युन्माल्यपि द्वितीये पुढे जाते चाण्डालकुलं स्वर्गादप्यधिकं मुदाऽमन्यत । वनभोज्यादिदौःस्थ्येऽपि स दुःसं न विदाश्च॥३८॥
कार । तौ चाण्डालीकुक्षिभवी बाली सलीलमुदलालयत् । स ताभ्यां क्रोडस्थाभ्यां पुनः पुनर्मूत्रयां गन्धोदकस्नानमिव मूत्रस्नानममन्यत । तं म्लेच्छयपि सुभगमन्या पदे पदे ततजे; तथापि तदासक्तः स चाण्डाल कुलकिडरो बभूव ।
मेघरथः पुनर्भातृस्नेहवशादागत्य गद्गदया वाचा विगुम्मालिनमालिनय जगाद-“हे कुलीन एवं चाण्डालकुले मा तिष्ठ, तवात्र काऽऽस्था।।सो मानसोपनः किं गृहसोतसि रमते!। यत्र कुले स्वमुत्पन्नोऽसि तस्कुर्कन मलिनीकुरु । यथा धूमेनाग्निस्तथा स्वमनेन दुराचारेण मलिनो जातः ।" एवं प्रबोध्यमानोऽपि स नागन्तुमैच्छत् । ततो मेषरथो नामत्र पुनरागमिष्यामीत्युक्त्वा ततोऽगमत् ।
मेघरथो बुद्धिमान् सुखराशिलेमे, विद्युन्माली तु भवसागरे बनाम । हे पासेने। विद्युन्मालीवोत्तरोत्तरसौख्यातिलम्पटो रागान्धो न भविष्यामि । ततः कनकसेनोवाच-" हे स्वामिन् । किचिम्मामपि मानव । शवयमक इव स्वमतिशयं न कुरु । तथाहि
शहधमककथा। शालिग्रामे कश्चिदेकः कृषीवलो बभूव । स प्रातरारम्य सायं यावन्नित्यं क्षेत्रं ररक्ष । स क्षेत्रसमुद्रे मधपोतमारूदः शशब्देन
॥३०
For Private And Personal Use Only