SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jan Andana Kendra www.kobatirtm.org Acharya-suLKailassagarsunGyanmandir श्रीजम्बू स्वामिचरित्रम्। नूपुरपण्डिताया दृष्टान्तः। ॥२९॥ खया न किमपि वाच्या " । ततः स युवा कृष्णपञ्चम्या सायंकालेऽशोकवनिकान्तरे पश्चिमद्वारेण जगाम । स युवा मागे पश्यन्ती तामपश्यत् , साऽपि तमद्राक्षीत् । तयोर्विवाहबदस्खलितस्तारामेलकोऽभूत् । नयने इव परस्परं बाहू प्रसारयन्तौ तौ द्वौ रोमाश्चोत्फुल्लसर्वातावघावताम् । तौ प्रागप्येकचित्तौ तदा त्वेकीभवत्कायौ समुद्रनद्याविव दृढतरमालिलिजतुः। पेमगर्भाभिर्वार्ताभिर्नवनवैः रतैः संभोगसमुद्रनिमग्नौ तौ रात्रेमिद्यमतिनिन्यतुः । रताऽऽयासशालिनोर्भुजगण्डोपधानयोस्तयोर्नयनकमलनिशा निद्रा संचकाम । इतश्च देवदत्तनामा स्वर्णकारः कायचिन्तार्थमुत्थितोऽशोकवनिकां ययौ । तौ शयानौ दृष्ट्वाऽचिन्तयच्च-" इयं मम स्नुषा पापीयसी तां षिक् यदियं परपुंसा सह रतश्रान्ता नितान्त स्वपिति" । स वृद्धो जारश्चायमिति निब्धेतुं गृहं गत्वा सुप्तं पुत्रं दृष्ट्वेति व्यचारयत्"एतस्याश्चरणनू पुरमाकमि शनैः, यथा मे पुत्रो विश्वसिति यदियं स्नुषाऽसती विद्यते" इति ध्याखा चौर इव सद्यस्तत्पादन पुरं शनैराकृष्य देवदत्तस्तेनैव मार्गेण स्वगृह माययौ । सा स्वर्णकारस्नुषा पादनू पुराऽऽकर्षणेनाजागरीत् । प्रायः समयमुप्तानां निद्रा स्वल्पैव भयादिव भवति । साऽपि श्वशुरेणाऽऽकृष्ट पादनू पुरं ज्ञात्वा जारपुरुषमुत्थाप्य भयव्यग्रा जगाद-" शीवं पलायस्व, यत आचां दुरात्मना श्वशुरेण दृष्टौ स्वः, ममानर्थे समागते सहायतायै त्वं यतेथाः" स जार आमित्युक्त्वाऽर्धसंचीतवस्त्रो भयात् पलायाञ्चके । पुंश्चल्यपि सा शीघ्रं गृहे गत्वा भतपार्थेऽशेत। सा धृष्टतां नाटयन्ती बुद्धिमतीनां धुरन्धरा गाढाऽऽलिजनपूर्वक स्वपति प्रबोधयाञ्चकार, पर्ति चोवाच सा-“हे नाथ ! इह मां घमों बाधते, तत्पवनान्दोलितपल्लयामशोकवनिकामितश्चल । " स देवदिन्नोऽपि सीप्रधान उत्थाय सरलत्वादशोकवनिकां गत्वा कण्ठलग्नया दुर्गिलया सह जारस्थानेऽशेत । साऽपि तत्रैव निर्भरमालिङ्गयाशेत । तत्पतिस्तत्रापि सरलाशयो निद्रा प्राप, यतोऽशुदमनसां निद्रा सलभैव भवति । अथ सा धूर्ता नटीव गोपिताऽऽकारा पतिमुवाच-" हे नाथ | खस्कुले कोऽयमाचारो, For Private And Personal Use Only
SR No.020402
Book TitleJambuswami Charitam
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherRamanlal Chhotalal Parikh
Publication Year1954
Total Pages65
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy